________________
+
+
++
अज्ञानोत्थितक कर्मकलनात् क्ले शान्निवृत्तः स्वयं मानीभूत इतश्चकास्ति जगतः साक्षी पुराणः पुमान् ॥३॥ कथमात्मा ज्ञानी गूको लक्ष्यत इति ।
अर्थ-इहोते आगें पुराणपुरुष जो आत्मा सो जगतका साक्षी भूत, ज्ञाता, द्रष्टा आपही ज्ञानी भया संता प्रकाशमान होय है । सो पूर्वे कहाकार कैसा भया संता सो कहे हैं। ऐसें पहले कहा तिस विधानकरि, परद्रव्यतें उत्कृष्ट सर्वप्रकार निवृत्तिकरि, अर विज्ञानधन स्वभावरूप जो ॥ केवल अपना आत्मा, ताही निशंक आस्तिस्य भावरूप स्थिरीभूत करता संता, अज्ञानते भई थी जो कर्ता कर्मकी प्रवृत्ति, ताका अभ्यासतें भया था जो क्लश, तिसते निवृत्त भयासंता प्रकाशमान होय है। आगें पूछे हैं—ऐसा आत्मा ज्ञानी भया कैसे लखिये पहचानिये ? ताके चिन्ह कहे चाहिये । ताका उत्तररूप गाथा कहे हैं। गाथा
कम्मस्स य परिणाम णोकम्मस्स य तहेव परिणाम। ण करेदि एदमादा जो जाणदि सो हवदि णाणी ॥७॥
कर्मणश्च परिणाम नोकर्मणश्च तथैव परिणामं ।
न करोत्येनमात्मा यो जानाति स भवति ज्ञानी ॥७॥ आत्मख्यातिः- यः खलु मोहरागद्वेषसुखदुःखादिरूपेणांतरुपवमानं कर्मणः परिणाम स्पर्शरसगंववर्णशब्दबंधसंस्थानस्थौल्यसौक्षपादिरूपेण बहिरुप्लवमानं नोकर्मणः परिणामं च समस्तमपि परमार्थतः पुद्गलपरिणामपुद्गलयोरेव घटमृत्तिकयोरिव च्याप्यव्यापकभावसभावात्पुद्गलद्रव्येण का स्वतंत्रव्यापकेन स्वयं व्याप्यमानत्वात्कर्मत्वेन क्रियमाणं पुद्गलपरिणामात्मनोर्घटकुंभकारयोरिख च्याप्यव्यापकभावाभावात् क कर्मत्वासिद्धौ न नाम करोत्यात्मा । किं तु परमार्थतः पुद्गलपरिणामझानपुद्गलयोर्घटकभकारवयाप्यच्यापकभावाभावात् क कर्मवासिद्धावात्मपरिणामात्मनोर्घटमृनि-।कपोरिख च्याप्यन्यायकमावसभावादात्मद्रव्वेण क; स्वतंत्रव्यापकेन स्वयं व्याप्यमानत्वात्पुद्गलपरिणामज्ञानं कर्मत्वेन ॥
कुर्वतमात्मानं जानाति सोत्यंत विविक्तज्ञानीभूतो ज्ञानी स्यात् । न चैवं ज्ञातुः पुद्गलपरिणामो न्याप्यः पुद्गलात्मनो- - - शेयज्ञायकसंबंधन्यवहारमात्र सत्यपि पुद्गलपरिणामनिमित्तकस्य ज्ञानस्यैव ज्ञातुाप्पत्वात् ।
+
+
$ s f s 乐乐 乐乐 乐乐 乐