SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ + + जाट + ' + आत्माके विशेष... नाहीं जाने, तेतें अज्ञानी हुदा आलनिकवि आप लीन हुवा कर्मनिका 卐 1 बंध करे है। गाथा जाव ण वेदि विसर्सतरं तु आदासवाण दोहणपि । अण्णाणी ताव दु सो कोधादिसु बटुदे जीवो ॥१॥ कोधादिसु वटुंतस्त तस्स कम्मरस संचओ होदी। जीवस्लेव बंधो भणिदो खलु सव्वदरसीहिं ॥२॥ यावन्न वेत्ति विशेषांतरं त्वारमानवयोयोरपि । अज्ञानी तायरस क्रोधादिषु वर्तते जीवः ॥१॥ क्रोधादिसु वर्तमानस्य तस्य कर्मणः संचयो अवति । जीवस्येवं बंधो भणितः खलु सर्वदर्शिभिः ॥२॥ आत्मख्यातिः--यथायमात्मा तादात्म्यसिद्धसंबंधयोरात्मज्ञायोर विशेषादभेदनपश्यन्त्रविशंकमात्मतया ज्ञाने वर्तते तत्र वर्तमानश्च ज्ञानक्रियायाः स्वभावभूतत्वेनालिभिदताम्गानाति तथा संयोगमित्रसंधारयात्मक्रोधाद्यास्त्वयोः स्वयमनानेन विशेषमजनन् यावर भेदं न पश्यति साशंगमात्माया कोनादौ वर्तते । तत्र पर्सनानश्च क्रोधादिक्रियाणां परभावभूतत्वात्प्रतिषित्वेपि स्वभावभूतत्वाध्यासापति ने मुखत देति । तत्र गोयमात्मा स्वयमज्ञानभवने ज्ञानभवनमात्रसहजोदासीनायस्थात्यानेन व्याप्रियमाणः प्रतिभातिमा कनो। यत्तु ज्ञानभवनव्या प्रियमाणत्वेभ्यो भिन्न क्रियमाणत्वेनांतरुत्प्लवमानं प्रतिभाति क्रोधादि तत्कर्म । एवमियमनादिनानाजा कर्तृ कर्मप्रवृत्तिः। एवमस्यात्मनः + स्वयमज्ञानात्कर्त कर्मभावेन क्रोधादिषु वर्तमानस्य तमेव क्रोधादि नियनिरूपं परिणाम निमित्तमात्रीऋत्य स्वयमेव परिणम मानं पौद्गलिक कर्म संघयमुपयाति । एवं जीवमुद्गलयोः परस्परावगाहलक्षणसंबंधात्मा बंधः सिद्धय त् । स चानेकात्मकैकसंवानत्वेन निरस्तेतरेतराश्रयदोषः कर्तृ कर्मप्रवृत्तिनिमित्तस्याज्ञानस्य निमित्तं । कदास्याः कर्तृ कर्मप्रसनिवृत्तिरिति चेत् । अर्थ-यह जीव जेतें आत्माके अर आस्रवके विशेष अंतर कहिये दोऊनिका भिन्त लक्षण 卐卐卐म卐फ़ फ़ ' 卐ज 卐 ११ म
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy