________________
फफफफफफफफफफफ
卐
०७
卐
卐
卐
आत्मानम जानतो मूढास्तु परात्मवादिनः केचित् । जीवमध्यवसानं कर्म च तथा प्ररूपयंति ॥ ३९ ॥ अपरेध्यवसानेषु तोत्रमंदानुभागगं जीवं । मन्यते तथाऽपरे नोकर्म चापि जीव इति ॥ ४० ॥ कर्मण उदयं जीवनपरे कर्मानुभागमिच्छति । तीमंदत्वगुणाभ्यां यः स भवति जीवः ॥४१॥ tear द्वे अपि खल केचिज्जीवमिच्छति । अपरे संयोगेन तु कर्मणां जीवमिच्छति ॥ ४२ ॥ एवंविधा बहुविधाः परमात्मानं वदंति दुर्मेधसः । ते न परात्मवादिनः निश्चयवादिभिर्निर्दिष्टाः ॥ ४३ ॥
फफफफफफफफफफफफ
卐
卐
卐
卐
1
卐
आत्मख्यातिः - इह खलु तदसाधारणलक्षणाकलनात्क्लीत्रत्वेनात्यंतविमूढाः संतस्तान्विकमात्मानमजानं तो बहवो बहुधा परमप्यात्मानमिति प्रलयंति । नैसर्गिकरागद्वेषकल्माषितमध्यवसानमेत्र जीवस्तथाविधाध्यवसानात् अंगारस्येव कायदतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित् । अनाद्यनंतपूर्वापरीभूतावयवैकसंसरण क्रियारूपेण क्रीडत्कर्मैव जीवः कर्मणोतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित् । तीव्रमंदानुभव विद्यमानदुरंत रागरसनिर्भराध्यवसानसंतान एव 15 जीवस्ततोतिरिक्तस्यान्यस्यानुपभ्यमानत्वादिति केचित् । नवपुराणावस्थादिभावेन प्रवर्त्तमानं नोकर्मैव जीवः शरीरादविरिक्कत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित् । विश्वमपि पुण्यपापरूपेणाक्रामन् कर्मविपाक एव जीवः शुभाशुभभावादति5 रिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित् । सातासातरूपेणाभिव्याप्तसमस्ततीवमंदत्वगुणाभ्यां भिद्यमानः कर्मानुभव एव जीवः सुखदुःखातिरिक्तत्वेनान्यस्सानुपलभ्यमानत्वादिति केचित् । मज्जितावदुभयात्मकत्वादात्मकर्मोभयमेव जीवः फ कार्त्स्यतः कर्मणौतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित् । अर्थक्रियासमर्थः कर्मसंयोग एव जीवः कर्मसंयोगा- 157 त्खट्वाया इवाष्टकाष्ठसंयोगादतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित् । एवमेवंप्रकारा इतेरेपि बहुप्रकारा परमाकस्मेति व्यपदिशति दुर्मेधसः किंतु न ते परमार्थवादिभिः परमार्थवादिनः इति निर्दिश्यते । कुतः
卐
अर्थ--- जे आस्माकं न जानते परकुं आत्मा कहते मूढ मोही अज्ञानी हैं, ते केई तौ अध्यवसा
₩