________________
फफफफफफफफफफफ फ्र
-?
फ प्राथ
15 तिन्नितें भिन्नता भई, तब यह उपयोग है सो, आपही अपने एक आत्माहीकूं धारता संता प्रगट 5 भया है परमार्थ जिनिका, ऐसें जे दर्शनज्ञानचारित्र तिनिकरकरी है परिणति जाने, ऐसाहूवा संता, अपना आराम आत्मारूपी बाग कोडायन, ताहिवियें प्रवर्ते है, अन्य जायगा न जाय हैं । भावार्थ- सर्वपरद्रव्य तथा तिनितें भये जे भाव तिनितें भेद जान्या तब उपयोगकूं रमनेकुं आत्मा ही रह्या, अन्य ठिकाणा नाहीं रह्या । ऐसें दर्शनज्ञानचारित्रतें एकरूप भया आत्माहीफ विषै रमे है ऐसा जानना । आगे ऐसें दर्शनज्ञानचारित्रस्वरूप परिणया जो आत्मा ताके स्वरूपका 5 संचेतन कैसा होय है ? ऐसें कहता संता आचार्य इस कथन्नकूं संकोचे है समेटे हैं। गाथाअहमिको खलु सुद्धो दंशणणाणमइओ सदारुवी ।
卐
卐
卐
वि अस्थि मज्झ किंचिव अण्णं परमाणुमित्तंपि ॥ ३८ ॥ अमेकः खलु शुद्ध दर्शनज्ञानमयः सदारुपी | नाप्यस्ति मम किं चिदप्पयत्परमाणुमात्रमपि ॥ ३८ ॥
卐
फफफफफफफफफफफ
卐
卐
आत्मख्यातिः -- यो हि नामानादिमोहोन्मत्तत्यात्यंतमत्र तिबुद्धः सन् निर्विण्णेन गुरुणानवरतं प्रतिबोध्यमानः कथं- 55 चनापि प्रतिबुध्य निजकरतलविन्यस्त विस्मृतचामीकरावलोकनन्यायेन परमेश्वरमात्मानं ज्ञात्वा श्रद्धायानुचर्य च सम्यगे5 कात्मारामो भूतः स खल्यहमात्मात्मप्रत्यक्षं चिन्मात्रं ज्योतिः । समस्त क्रमाक्रमप्रवर्त्तमान व्यावहारिकभावैश्विन्मात्राकारेणा- 5 मिद्यमानत्वादेको नारकादिजीव विशेषाजीव पुण्यपापासत्र संवर निर्जरावं धमोक्ष लक्षण व्यावहारिकनवतच्चेभ्यष्टं कोरकीर्णेकशा5 यकस्वभावभावेनात्यं तविविक्तत्वाच्छुद्धः । चिन्मात्रतया सामान्यविशेषोपयोगात्मकतानतिक्रमाणादर्शनज्ञानमय: स्पर्शरस- फ्र गंधवर्णनिमित्त संवेदनपरिणतत्वेपि स्पर्शादिरूपेण स्वयमपरिणमनात्परमार्थतः सदैवारूपीति प्रत्यगयं ] स्वरूपं संचेतयमानः 15 प्रतयामि । एवं प्रत्ययतश्च मम वहिर्वि चित्रस्वरूपसंपदा विश्वे परिस्फुरत्यपि न किंचनाप्यन्यत्परमाणुमात्रमप्यात्मीयत्वेन प्रतिभाति । यद्भावकत्वेन ज्ञयत्वेन चैकीभूय भूयो मोहमुद्भावयति स्वरसतएत्रापुनः प्रादुर्भावाय समूलमोहमुन्मूल्य महतो फ ज्ञानोद्योतस्य प्रस्फुरितत्वात्
卐
अर्थ- जो दर्शनज्ञानचारित्ररूप परिणया आत्मा, सो ऐसा जाने है, जो मैं एक हूं, शुद्ध हूं,
卐