________________
ॐ ह्रीं अहंभयः स्वाहा ॥ १ ॥ ॐ ही सिम्यः पाहा ॥ २ ॥ ॐ ह्रीं परिभ्यः स्वाहा ॥३॥ , ही पाठकेभ्यः स्वाहा || ४. , ही सर्व साधुभ्यः साहा ॥५it , ही जिन धर्मेभ्यः स्वाहा ।६। ., ह्रीं जिनागमेभ्यः स्वाहा ।। ७ ॥ , हां जिनालयेभ्यः स्वाहा ॥ ८॥ , हीं सम्यगदर्शनाय स्वाहा।। ,, हीं सम्यग्ज्ञानाय सदा ॥ १० ॥ , ही सम्यक्चारित्राय स्वाहा ॥११॥,, ही चतुर्विशति यतेभ्यः रबाहः ॥ १२ ॥ ,, ही चविंशति यतीभ्यः स्वाहा । १३ ॥ ॐ ह्रीं चतुदश भवनकासिमः स्वाहा. १६ ॐ हीं मष्ट विध व्यन्तरेभ्यः स्वाहा ॥ .. !! ॐ ही दुधि लोहिरिन्द्रायः साहा ॥१६॥ , द्वादश विध कल्पवासिभ्यः स्वाहा ॥ १७ ॥ ॥ अस्मद् गुरुभ्यः साहा ॥ १८ ॥ ,, अस्मद् विद्या गुरुभ्यः स्वाहा ॥ १६ ॥ स्वाहा । २० ॥ भूः स्वाहा ॥ २१ ॥ भुवः स्वः ॥ २२ ॥ स्वः स्वाहा ।। २३ ॥
इस प्रकार २३ आहुतियां देकर निम्न काम्य मंत्र से घी की ३ आहुतियां देवे ।
सेवा फलं पट परमस्थानं भवतु । अपमृत्यु विनाशनं भवतु । इसके पश्चात् ॐ ह्रीं महत्परमेष्ठिनस्तर्पयामि । इत्यादि पांच मंत्रो से तर्पण करे । और ॐ ह्रीं अग्नि परि से चयामि इसमंत्र से कुंड के चारों कोनों में दूध दही यादि की धारा देकर पयुचण करे ।
ग२७.