________________
२४॥
१३ चतुर्दशतिथि मंत्र
१६६ ॐॐ ह्रीं प्रतिपदि स्वरूप निरुपक अष्टादश दोषरहिताय जिनाय नमः द्वितीयविधिमाश्रित्य सागारानगार धर्माय नमः
१७०
I
१७१
तृतीया तिथि माथिव्य दर्शनादि रत्नत्रयाय नमः
१७२
१७३
„
१७८
१७६
१८०
१८१
१८२
"
او
"
"
१७४ षष्ठी तिथि माथित्य सर्वज्ञोदित पट् द्रव्येभ्यो नमः
f
१७५ सप्तमी तिथिमुद्दिश्य सामादिकादि सप्त संयमेभ्यो नमः ।
१७६ अष्टमी तिथिमाश्रित्य सिद्धाष्ट गुणेभ्यो नमः १७७ नवमी तिथिमाश्रित्य सर्वज्ञica नव नयेभ्यो
दशमी तिथिमाश्रित्य दशलाक्षणिक धर्मेभ्यो एकादशी तिथिमाश्रित्य
35
"
12
52
"1
"
चतुर्थी तिथिमाश्रित्य प्रथमानुयोगादि वेदेभ्यो नमः ।
पंचमी तिथिमुद्दिश्य पंच परमेष्ठीभ्यो नमः
"
1
I
नमः
नमः
एकादशांगेभ्यो नमः
1
,
I
।
द्वादशी तिथिमाश्रित्य द्वादश विधतपेभ्यो नमः i
त्रयोदशी तिथिमुद्दिश्य त्रयोदश प्रकार चारित्रभ्यो नम : चतुदशी तिथि माथित्य अनंत तीर्थकराय नमः
J
॥२०४॥ +44