________________
-
-
-
-
-
*ही फीति देच्यौः जलं गंधमित्यादि । पन्च पल्योपमा लक्षा, विमलाविनी पदा पूजयामि महाभक्तया, बुद्धिं बुद्धि विवापिनीम् ॥ ॐ ह्रीं श्रीं क्ली सुवर्ण वर्षे चतुर्भुजे पुष्प कमल मुख इस्ते बुद्धि देवी आगच्छ २ बजि गृहाण २ जलं मुच २ स्वाहा । ॐ ह्रीं बुद्धि देशोः इदं जलं गंधमित्यादि ॥ कमलाऽऽगच्छतु गेह, परमानन्द दापिनी । पूजयामि मशभक्तया, लक्ष्मी लक्ष्मी । करां गृणां ॥ ॐ ह्रीं श्रीं क्लीं सुवर्ण वर्णे चतुर्भुजे पुष्प कलम मुख हस्ते लक्ष्मी देवी प्रागच्छ २ बलि गृहाण २ जलं मुच २ स्वाहा । ॐ ह्रीं लकमी देव्यैः जलं गंधमित्यादि । तुष्टि करोति तुष्टिः स-ततं सर्व शरीरिणां । पूजयामि महाभक तया, तुष्टि तुष्टि विधायिनीम् ॥ ॐ ह्रीं श्रीं क्लीं सुवर्णवर्णे चतुभुजे पुष्प कमल मुख हस्ते तुष्टि देवी मागच्छ २ बलिं गृहाण २ जलं मुच २ स्वाहा ॐ ह्रीं तुष्टि देव्यैः जलं गधमित्यादि
---
.