________________
३
॥
(वरुण देवताइवाननम् ) वारूणं यंत्र मुद्धृत्य, पूजयेद्विधि पूर्वक
___ भोगैश्वर्यामिवृद्धयर्थं, जनानां हित काम्यया ।। १ ॥ ॐ ह्रीं वरूणदेव अलयात्रा महोत्सवे प्रागच्छागच्छ तिष्ठ तिष्ठ ठः ठः ठः मम सन्निहितो भव भव वषट् । श्राहाननं, स्थापनं, सनिधिकरणं, ॥ यंत्रस्थापन ।
(पुष्पांजलि क्षिपेन् ।
॥ अथ मध्य कर्णिका पूजा ॥ पाशपाणिमपानाथ, पश्चिमाशा पति वरम् ।
पूजयामि महा भक्त्या, सर्व कन्याय कारकम् ॥ २ ॥ ॐ ह्रीं वरूण देव सपरिवारेण जलयात्रा महोत्सवे आगच्छागच्छ बली गृहाण २ जलं मुच२ स्वाहा ॥
(पुष्पांजलिं क्षिपेन) ॐ ह्रीं वरूपा देवाय इदं जलमित्यादि । इति मध्य कर्णिका पूजा ।
॥ अथ प्रत्येक पूजा ॥ हिमाद्रि संस्थिता रम्या, पम द्रह निवासिनीम् ।
भूजयामि महाभक्या, श्री देवी श्री विधायिनीम् ॥ ३ ॥
॥
३
॥