________________
-१३।
इन्द्रवजा=दुरंत संसार वने विषण्णे, यम्भ्रम्यते येन विना जनोयं ।
भवाम्बुधौ तद्भुवि नामरत्न, रत्नत्रय नौमिपरं पवित्र ॥ १। अलक्ष्य लक्ष्य प्रतिबंधभेदी, योगीश्वरो यद्वशतः चणेन || भवाम्बु० ।। २॥ अनेक पर्याय गतेरभावाद्यस्मादनंतं लभते शरीरी । भवाम्यु० ॥ ३ ॥ जनोभवेने नजितान्तरंगं. स्वर्गापवर्गामलसैख्पखानि । भवावु ॥ ४ ॥
नारकं दुःखमसह्यमरमादुपातकानां विलयं प्रयाति । भवाम्बु० ॥ ५ ॥ प्रभावतो यस्य पृथग्जनीयाः; स्वर्गाधिपत्यं तणतो लभते । भवाम्बु. ॥ ६ ॥ हत्या विघ्नानि सर्वाणि यानि कानिपुर। कृतैः ।
सम्यरत्न त्रयं पूतं, मंगलं वितनोतु वः ॥ ७ ॥ नरामर कृतानेरुपसर्ग निवारकः । सम्यमत्न. ॥ ८ ॥ विप संपति नाशाय संपत्संपत्ति शरणम् । सस्यरत्न. ह ॥ तुष्टि पुष्टि कर नित्यं, सर्व रोगापहारकं ।। सम्यरत्न. ॥ १० ॥ यद्दारिद्रय महावन्ली दहनैक दयाननं : सम्यग्रत्न || ११ ।। संकल्पि कल्पितानेक दान कप ट्रमोपमं । सम्यगत्नः । १२ ।। यद्भाः शुद्धि सामान्यं, दुर्लभं द्रश्य कोटिमिः ।। सम्यग्रतः ॥३॥ मंगलानां हि सर्वेषां, यदेवामल मंगलं, सम्यगन. ॥ ११ ॥ दुभिक्षादि महादोष, निवारणं परापर, कुर्वन्तु जमतः शांति, जिनश्रुत मनीरः ॥ १५ ॥