________________
१
विधायेत्थं पना पूजां चारित्रस्य विशुद्ध धीः ।
करोमि पूर्ववत्स मर्यादिकमनिन्दितम् ॥ १ ॥ स्तुत्वेति बहुधा स्तोत्रं बहु भक्ति परायणः ।
नानामन्यैः समं लोके करोत्यानंद नाटनम् ॥ २ ॥
अलंकृतायेन सदाश्रयंति सत्साधकः सिद्धि वधूवरत्वम् ।
मालामुपक्षिष्य सुरन पूतां, चारित्र रत्नं परिपूजयामि | ३ || ॥ रत्नांजलिः ॥
अन्सलीन मलीमस प्रसर जिल्लीलोन्ल सत्केवलं,
लोकालोकविलोकन क्रमगुण, ग्रामक शुद्धिं नयत् ॥
नालंकृत विग्रहाः क्षयमपि क्षीणा नरानिर्मला ।
नर्मयं प्रतिपक्ष शाश्वत तमं, बन्दे ० चरित्रं च तत् ॥ ४ ॥ शिरसा सुधीः ।
गृह्णाति व्रतनिमुक्त: मुक्तये व्रत कारकः ॥ ५ ॥ अनंतानन्त संसार कर्म विच्छिति कारकम्
देया: संपदः श्रीमच्चरणं शरणं नृणाम् ॥ ६ ।। ॥ मालिनी ॥
विरम विरम संगान्मुख मुञ्च प्रपञ्च', विसृजमोहं विद्धिविद्धि स्वतत्वं
ततोऽपि गुरुणा दत्ता - माशिषं
i
१५१५