________________
. . १४६
मनोगुप्ति , अपूर्वाणि तदंगानि यामहे ॥जल । चारु चन्दन करमीर कपूरादि विखेपनैः ॥ मनोगु. ॥ चन्दनं ॥ अक्षरक्षतानंत सुखद न विधायकैः ॥ मनोगु० । अक्षतं । जाती कुन्दादि राजीव चम्पकानेक पल्लवैः । मनोगु० ॥ पुष्पं ।। खाधैगद्य पदैः स्वाय: सन्नाज्यैः सुकृतरिय ! मनोगु० ॥ नैवेद्य ॥ दशाग्रैः प्रस्फुरद्रुपदीये पुष्य जनैरिव ॥ मनोगु० ॥ दीपं ।। धूषः संभूपिनानक कर्मभिः सुख कारिभिः ॥ मनोगु० ॥ धूपं ।।
नाशिकेराम्रपूगादि फलैः पुण्य फलैरिव ॥ मनोगु० ॥ फलं ।। कर्माणि हि महारोगा नश्यन्ति यत्प्रयोगतः ।
सच्चारित्रौषधायास्मै ददामि कुसुमाञ्जलिम् ॥ अर्घ ॥
( जाप्य १३ कुर्यात) ॐ हीं अहिंसा पूर्व प्रयोदश विधि सम्यक्चारित्राचाराय नमः ॥ १ ॥ ॐ ही अपत्यविरत महावताय नमः ॥ २ ॥ ॐ ह्रीं चौर्यविरत महाव्रताय नमः ।। ३ ।। ॐ ही मैथुनविरत महावताय नमः ॥ ४। ॐ ह्रीं परिग्रहरित महाव्रताय नमः ॥ ५ ॥ ॐ ह्रीं मनोगुप्तये नमः ॥६॥ ॐ हीं आगुप्तये नमः ॐ ही काय गुप्तये नमः ॥ । ॐ हीं ईया समितये नमः ३. ही भाषा समितये नमः ॥१. ॥ ॐ हीं एपणा समितये नमः