________________
... १४८ ॥
ॐ ह्रीं मनोगुप्तये इदं जलं गंधमित्याद्यर्थं ॥
ॐ ह्रीं वाग्गुप्तये इदं जलं गंधमित्याद्य ॥ शरीराश्रवसंचार
ॐ ह्रीं राम उपद
ॐ ह्रीं ईर्ष्या समितये ॥
व्यापारजाने दोष संगविवर्जितं । पूजया० ॥
ईर्षातमिति संशुद्धमतिचार विवर्जितं । पूजयामि० ॥
ॐ ह्रीं भाषा समितये य
चतुविध महाभाषा शुद्ध संयम संगतं । पूजया ||
ॐ ह्रीं उषणा समितये ॥
*
परिद्वार विनिर्मलं
ॐ ह्रीं प्रतिष्ठापनासनितये श्र
IF
शुद्धि संशुद्ध, यत्प्रवृद्ध विभागतः । पूजया०
ॐ ह्रीं आदाननिक्षेषण समितये पर्व
यस्मिनादान निक्षेप स्पात संयम वृद्धये ॥ पजया० ॥
D
व्युत्सर्गेण विशुद्ध' कर्म व्युत्सर्ग कारणं । पूजया 11
5
सौरम्हृतसभुग सारया जलधारया
1
॥१४८॥