________________
३५
I
सम्यग् •
।
चारु चन्दन काश्मीर, कर्पूरादि विलेपने' अखंडः खंडिता नेक, दुरितैः शालितंदुलः । सम्यग् शत पत्र शतानेक चारू चम्पक राजिभिः 1 न्यायैरिव जिनेन्द्र स्य, सभाज्पैः पुष्टि कारिभिः Enter it aftः सद्दीप्ति हेतुभिः ॥ कृष्णा गुरु महाद्रव्य, धूपैः संघुषिताशुभैः ॥ पूग नारिङ्ग जम्बीर, मातुलिङ्ग फलोकरैः । सभ्य जलगंधाक्षतानेकः पुष्पनैवेद्य दीपकैः ॥
सम्या.
सम्यस्०
॥
॥ चंदनं ॥ २ ॥
अक्षतं ॥ ३ ॥
पुष्पं
४ ॥
सम्बर ० ॥ नैवेद्य ॥
५ ॥
सम्पर
६ ॥
॥ ७ ॥
यस्य प्रभाराज्जगतां त्रयेऽपि
सम्बर ०
॥
॥ दीपं
धूपं
il फलं
अयं ॥
॥ इन्द्र वार
पूज्षा भवंडीह घना जनौघाः Ir
सुदुर्लभायामर पूजिताय निः शंकिताङ्गाय नमोस्तु तस्मै
॥ ॥
Mε 11
I! १ ।।
ॐ ह्रीं निः शङ्किताथ हदं जलं गंध पुष्पं, अक्षतं चरू दीपंधूपं फलं समर्पयामि स्वाहा । सुदर्शनं येन विना प्रयुक्तं, मन्तः फलं नैव भवेज्जनानां |
सुदुर्लभायामर पूजितायः निः कांतिवाङ्गाय नमोस्तु तस्मै ॥ २ ॥
ॐ ह्रीं निःकांक्षिताङ्गाय महाघवं ।
यदंगतः संयम वृक्ष सेकी, तस्मात्फलं संलभते शरीरी ।
***
+-+
१,१३५०