________________
-
-
-
--
-
॥ जयमाला ॥
२३
( शार्दूल विक्रिड़ित छन्द) विस्तीर्णा शत योजनः स्थिर रास्तदृक्षिणे चोत्तरे । पूर्व पश्चिम भाग एवं ममलं व्यासं तदर्ध श्रिताः । उच्ः योजन पंचसभिरभोजादि विचित्रान्विता ।
स्तान्सेवे किल मति यत्र सुभगाः सर्वज्ञ चैत्यालयाः ॥ १ ॥
(विद्युन्माला ) अष्टोत्तरसत श्रृंगारोध, गांगेय यमनध माण संघ ।
नन्दीश्वर यम दिशि नगराज, सेवे धृत जिन वसति समाज ॥ २ ॥ तत वितत शुपिरधनयुत तालं, पूर्व स्थानित सर्व विशालं । नन्दीश्व० ॥ ३ ॥ उत्तम मणि नः कनक कुभ, पूर्व गुणान्वित कृत चै शौम । नन्दीरक्ष. ॥ ४ ॥ वातान्दोलित केतु व्रातं, दर्शन मात्र विदर्शित सांतं । नन्दीश्वः ॥ ५ ॥ कुंभसु शोभा भर सु प्रतीक, मोहित किन्नर देवानीकं । नन्दीश्व० ॥ ६ ॥ कां वन दंड सुशोभित छ, तेजो निर्जिन करव मित्र' ॥ नन्दीश्व. ।। ७ ।। अनघरस्न युत दर्पण स्तूपं, विम्बित देव नरोरग रुपं ॥ नन्दीश्व० ॥ ८ ॥ मलना विजिव सु चामर मालं गंगा बीचि समुज्जल बालं ॥ नन्दीश्व० ॥ ६ ॥ भंगारा द्यष्टभिद्रव्यैरष्टोत्तर शतै युताः । एभिश्चैयालयानध्यैर्हतामये मुदा ॥
॥ अर्घम ।
१२३॥
ARRIAN
-