________________
-
॥११
-
यावंति जिन चैन्यानि, विद्यते भुवन त्रये । तान्ति सततं भक्त्या त्रिः परीत्य नमाम्पहं ॥
॥ इत्याशीर्वादः ॥ ॥श्री नन्दीश्वर द्वीप पूजा ।। मालिनीच्छंदः-श्रीमतीर्थाधीश संपाद पनौ, नत्वा पूजामष्टमस्याप्टवांहं ।
___ वक्ष्ये भक्या द्वीप नंदीश्वरस्य द्वापंचाशच्छल चै:पानि तम्य ।। १ । पंचवावष्ट हया, सरसेव्यं प्रमाणकः, योजनेविस्तृतो द्वीपो, माति नंदीश्वरोष्टमः ॥ २ ॥ पंचमाष्ट तु सप्तद्वि, हव्याशातमितरलं, तन्नाम्ना वेष्ठितोऽब्धिना, योजनविस्तृतो नः ॥ ३ ॥ तच्चतुर्दिक्षु चत्वारोंजनाख्योमत्यगोतमः, पोडशेतेश्चतुदिक्षु दीविकासत्य मुभिता । । दधिमुखभिधाशैला, दीर्घिकामध्यसंस्थिता; पोडशा रेजिरे नित्य, सागरे कलशा इव । ५ . तद्वापी कोणयोः संस्था, द्वौ द्वौ हि वापिका प्रति, द्वात्रिंशद्र सिकृच्छैलास्ते सर्वेचन राजिताः ॥ ६ ॥ सत्र के समाख्यातं, चैत्य स्वर्ण मय जिनः भामाश्य योजनोतुगं तदर्घ पूर्व पश्चिम । ७ ॥ सतैक योजनायाम , दक्षिणोत्तर भागयोः द्वापंचाशत्सु चैत्यानि, द्वापंचाशतयोरपि । = " एवं मणि मयैश्चूणे सन द्वीप युताष्टकं । लिखिला द्वीपभुत्तुगं पूजयंतादन्वितं ॥ ६ ॥
॥ एतत्पठित्वा पुष्पांजलिं क्षिपेत् ।
११६