________________
→
सर्वाण्यशीति संख्यानि संति
चैत्यान्मुच्चैरायलं
I
स्वर्ण मथान्युरुचै तोरसावज राजितं
प्रत्येकं चैव्य गेहेषु सर्वज्ञ प्रतिमा वराः I
अष्टोत्तर शर्त तत्र नाना माणिक्य भासुराः
पंचा चाप शतोत्सेधाः सवशक समचिता 1
सुदर्शना विजयाचलाख्यो श्रीमद एक माली
पुष्पांजलि विधी स्थापया पूजास्ताः शमं हे तवे ॥ ७ ॥ (इत्युच्चार्य पंच मे स्थापनार्थं पुष्पांजलि दिपेन 1 )
५ ॥
ॐ ह्रीं पंचमेरूस्थ पूर्वं दिशि विंशति चैत्यालयान्यत्र ठः ठः । अत्र मम संन्निहितो भव भव वषट् ॥
।। ६ ।।
एषां गिरियां बिल्व पूर्व दिक्षुः सस्थापयं चैत्य जिनेन्द्र विम्वा ॥ ८ ॥ aaraar संवपद् । अत्र तिष्ठ विष्ठ
"
1
धुनिवर वारिभिः सुखकारिभिः मल हारिभिः केशरेन्द्र सुधारिभिः ज्वर दारिभिः रस सारिभिः
पंच मेरु जिनालयान् हरि दिग्विभान्हरि वत्प्रभान्
पूजये हम कृत्रिमान्गुण भूषयान्गत डूपणान् 11 जलं J १
सुन्दर हरिचन्दनैरलिनन्दनैरभिनंदनैः कुंकुमागुरु मंडनेर खंडनेर्गत दंडने । पंचमे ॥ चन्दनम्
11