________________
जे छह श्रायस्लाई वित्त देय, सो सिद्ध पंथ सरत्थ लेय। जेभग्गा पहावण
I
इति ते अभिदुदंसण संभवति ॥ ८ ॥ जे पण कन्ज समत्य हंति तह करम निदद खवया मंत्रि जे वच्च लच्छ कारण वहति ते तित्ययश्च पुह लर्हति ॥ ६ ॥ बत्ता - इह सोलहकारण कम्म शिवारण जे घरति सील घरा । ते दिवि अमेरसुर पहुमि पारेसुर सिद्धवरंगण दिया हरा ॥ १० ॥ ॐ ह्रीं दर्शन विशुध्यादि पोडश कारखेभ्यो पूर्णा र्ध्यम् ॥ एता: षोडश माना यतिवराः कुर्वति ये निर्मला,
स्ते वै तीर्थकरस्य नाम पदवीमायुर्लभंते कुलं । वित्त' कांचन पर्वतेषु विधिना स्नानानं देवतां
राज्यं सौख्यमनेकधा वर तपो मोक्षं च सौख्यास्पदं ॥ ॥ इशीर्वादः ||
*अथ दशलक्षण धर्म पूजा
भवाम्भोधि निमग्नानां जन्तूनां वारण चमम् I
उत्तमादि क्षमाद्यन्तं यज्ञे धर्म समूहम् ॥ १ ॥
ॐ ही उत्तम क्षमादि दशलादखिक धर्म वातर अवतर संवषट् ।
1601:
444