________________
२१६
दशमः सर्गः ।
इसीत्यादि । विश्ववंद्यः विश्ववंद्यः विश्ववंद्यः सकलैः स्तुत्यः । सुजनहृदयवप्रेषु शोभना जनाः सुजनाः तेषां हृदयानि तथोक्तानि सुजनहृदयान्येव वप्राणि सुजनहृदयवप्राणि तेषु भव्यचित्तक्षेत्रेषु । उत्तरवार्थसस्यः तस्वानि वार्थाश्च तत्त्वार्थाः यद्वा तस्यामां अर्थास्तवार्थास्त एव सस्यानि तथोक्तानि उपयंतेस्म उप्तानि तस्वार्थसस्यानि येन सः तथोक: उप्तसप्ततस्वनत्रपदार्थसस्यः । सः जिनेश्वरः । अशेषं न विद्यते शेषो यस्य तं निःशेषं विषयं देशं । त्रिवरण परिशिष्ट त्रयश्च ते चरणाश्च त्रिचरणास्तैः परिशिष्ट तथोक्त त्रिपादावशिष्ट मून किंविहीनम् त्रयोदशमासविकलमित्यर्थः । अब्दायुतं अब्दानामयुतं दशवर्षसहस्त्रपर्यंतं । इति एवं प्रकारेण । विहृत्य विहरणं पूर्व पश्चात्किचिदिति । प्रविशदमणिचूलं मणिमयी चूला मणिचूला प्रविशवा मणिचूला यस्य तं । संमेदशैलं संमेदवासौ शैलब्ध संमेदलस्तंसमेदपर्वतं । प्राप प्रययौ । आप्ल व्याप्तौ लिट् ॥ ५१ ॥
भा० अ० - सभी भविकों के वित्त रूपी क्षेत्र में तस्वरूपी बीजको वपन किये हुए लोकपूज्य श्रीजिनेन्द्र देव तेरह महीने कम दसहजार वर्षो तक सभी देश में यों बिहार कर मणिमय शिखर वाले श्री सम्मेदाचल को पधारे ॥ ५६ ॥
तत्र स्थियैकमासं व्यपगतविहृतिः फाल्गुने कृष्णपक्षे । द्वादश्यामर्धरात्रे सदशशतमुनिर्जन्मभेऽघात्यरातीन ॥ श्रारूढायोगिधामा द्विवरमसमये सप्ततिं द्विप्रयुक्तां । शुक्र ध्यानासियष्टया सचरमसमये वृत्तसंख्यान्जघान ॥ ६० ॥
I
तत्रेत्यादि । तत्र तस्मिन् पर्वते । व्यपगत विहृतिः व्यपगता विहृतिर्यस्य सः तयोक्तः निरुद्धधोबिहारः । सदशशतमुनिः दश वारान् शता दशशतास्ते च ते मुनयश्च दशशतमुनयस्तैः सह वर्तत इति तथोक्तः सहस्रमुनिभिर्युक्तः सन् । एकमासं पत्रश्चासौ मासञ्च एकमासस्तं एकमास स्थित्वा फाल्गुने फाल्गुनमासे । कृष्णपक्षे अपरपक्षे । द्वादश्यां । अर्धरात्रे रात्रेरर्धमर्धरात्रं तस्मिन् । “पुण्यवर्यादीर्घसंख्या नैकाद्रात्रेः" इत्यनेनात्प्रत्ययः । जन्मभे जन्मनो भं जन्मभं तस्मिन् श्रवणनक्षत्रे । आरूढायोगिधाम आरुह्यतेस्म आरुद्ध अयोगिनो श्राम अयोगिश्राम आरूढ अयोगिधाम येन सः तथोक्तः आरूढायोगिगुणस्थानस्सन । सः जिनेश्वरः । द्विप्रयुक्तां वाभ्यां प्रयुक्ता तथोक्ता तां द्विसहितां द्वासप्ततिमित्यर्थः । अघात्यरासीन अघातिन येवारयः तथोक्ताः तान् अघातिशत्रून् । द्विवरमसमये द्वौ चरमौ यस्य सः द्विवरमचासौ समय तथोक्तः तस्मिन उपांत्यसमये । शुक्कुध्यानासियष्ट्या शुक्ल च तत्त् ध्यानं व शुक्रुध्यानं असेटर सियष्टिः शुक्लधानमेवासियष्टिस्तथोक्ता तया शुक्लध्यान