________________
२०५
मुनिमुमत काव्यम्।
तप्रेत्यादि । तत्र तस्मिन् सिंहपीठे । त्रिकालविण्याखिलवस्तुसिसाक्षिप्रयोधमहसा त्रयाणां कालानां समाहारः त्रिकालं तस्य विषयाः अखिलानि च तानि वस्नूनि च अखिलवस्तूनि त्रिकालविण्याश्च अखिलवस्तुनि च त्रिकालविषयाखिलवस्तृनि तेषां वृत्तिः उत्पादन्ययद्रव्यलक्षणवृत्तिः तथोक्ता तस्याः साक्षिप्रबोधस्तथोक्तः स एव महः त्रिकालविषयाखिलास्तुवृत्तिसाक्षिप्रयोश्रमहस्तेन त्रैकालयविषयनिखिलपदार्थसाक्षात्प्रबुध्यमानकेवलशानतेजसा । सकलं निखिलं । जानन जानातीति जानन बुध्यमानः । सः मुनिसुबततीर्थकरपरमदेवः। जिज्ञासया ज्ञातुमिच्छा जिज्ञासा नया ज्ञातुमिच्छया । उपगतसंप्रचतुषयस्य संघानां चतुर्थ संघच तुष्टयं उपगच्छतिस्म उपगतं तच्च नत् संघचानुष्टयं च तथोक्तं तस्य आगतचतुस्संघस्य । नशातोसुकनगेन नरम झापडलगकम्य पात्रः उत्सुकता तज्ज्ञापने उत्सुकता तजज्ञापनोत्सुकता तया सकलवस्तुज्ञापनोयुक्ततयेव । चनुमुर्ख: चत्वारि मुखानि यस्य सः चतुर्मुखः चतुराननः सन् । अस्थात् अतिष्ठत् । छा गतिनिवृत्तौ लुङ । उपमालंकार: ॥ ३६॥
मा० . उस सिंहासन पर त्रिकाल विषयक सभी पदार्थों का साक्षात् करने वाले केवल ज्ञान की प्रखरता से सभी बातों को जानते हुए मानो जानने की इच्छा से समुपस्थित चारो संघ को सूचित करने की उत्कण्ठासे ही चतुर्मुग्न होकर श्रीमुनिसुव्रतनाथ आसीन हुए 1 ३६1 भामंडलेन निकटोच्चलचामरेण संवेष्टितो दिवि जिनाधिपतिश्चक्राशे ॥ हंसान्यितेन शरदबुदमंडलेन नीलांबुवाह इव कोऽपि कृतोपत्रीतिः ॥१०॥ __ भामंडलेनेत्यादि। दिघि आकाशे। निकटोचालचामरेण उचलतोत्युचलं तच्च न. श्यामरं च नयोक' निकटोनलचामरं तेन समीपे कंपमानप्रकीर्णकलहितेन । भामंडलेन प्रभावलयेन । परिवेशितः आवृतः। जिनाधिपतिः जिनानामधिपतिस्तथोक्तः जिनेश्वरः । हंसान्वितेन दुसरनियतं हसान्वितं तेन हंसपलियुक्त ने । शरदबुदमंडलेन शरदोंऽबुदास्ते. मंडलं शादंबुमंडलं तेन शरत्कालमेघयूहेन । कृतोपवीतिः कना उपचीतिर्यस्य सः णा ! कोऽपि कश्चित् । नीलाम्वुवाह इब नौलश्चासौ अंबुवाहश्च तथोक्तम्स इव काश पौ । काट दीप्तौ लिट् । उत्प्रेक्षा ॥३२॥ ___ भा० अ०-निकट में डोलते हुए और भामण्डल से परिवेष्टित श्रीमुनिसुव्रत स्वामी आकाश में हंस-युक्त शरत्कालीन मेत्रमण्डल से आच्छन्न नील जलद के समान सोभते थे॥४०॥
T