SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ मुनिसुव्रत कानगम ! श्वासौ चारिवाहश्च तथोक्तः विजयतेस्म विजितः विजितः शारदद्यारिवाहो यैस्ते तथोक्ताः निरसितशारदमेघसहिताः । नाघ्यालयाः नाट्यस्थालयास्तथोक्ताः नर्तनशीलाः । जनानां प्रेक्षकलोकानां । चित्तक्षितौ चित्तमेव क्षितिः चित्तक्षितिस्तस्यां मनोभूमौ नबरसान् नवन ते रसाश्च नबरसास्तान चंगारादिनवरसान् अभिनवजलानि च । “रसो गंधरसे स्वादे चित्तादौ धिषराग्योः ।गारादौ वे वीर्य देवधातौ च पारदे" इति विश्वः । वषुः सिषिचुः । वृषु सेचने लिट् । रूपकः उपमापि ॥ ३५॥ भा० अ० विधाम-समय के मृदंग की सुन्दर धनि है गर्जन जिसके-विद्यालतिका आचरण करती हुई देवांगना नर्तिका से युक्त तथा शरत्कालीन मेश्र को जीते हुई नाट्यशालाओं ने लोगों की चित्तभूमि पर नव रस की दृष्टि की । ३५ । सौवर्णधृपयटनिर्गतधूमजालं मौरभ्यशालि ददृशे जिनपूजनाय ॥ प्रायज्जनभ्य सुचिर हृदयारविंदगंधादिवासितमिव द्रवर्दधकारम ॥३६॥ सौवर्णेत्यादि । सौरभ्यशालि सुरभिरेव सौरभ्यं तेन शालि तथोक्त परिमलेन मनोहरं । सौवर्णरूपवनिर्गतधूमजालं मुवर्णेन निर्मिताः सौवर्णाः धूपस्य घटा; धूपघटाः सौवर्णाश्च ते धूपघटाध तथोक्ताः निर्गच्छतिस्म नितिं धूमाना जाले धूमजाले सौवर्णधूपप्रटैनिगतं सन्धोक्त सौवर्ण धूमघानिर्गतं च तत् धूमजाले च तथोक्त हेमनिमितधूपसपूहः । जिनपूजनाय जिनस्य पूजनं जिनपूजनं तम्मै। आयज्जनस्य एतीत्यायन् स चासो जनश्च नधातम्य आगच्छलोकस्य । सुचिर दीर्घकालं । हृदयारर्षिदगंधादिवासितं हृदयमेव अधिंदं हृदयारविंद नम्य गंधम्तथोक्तः हृदयारविंदगंधेनाधिवासितं तथोक्त वित्तकमलपरिमलेन अभिसंस्कृतं । यदंधकारमिय द्रवच्च तदंधकार व तथोक्त धावदज्ञानांधकारमिव । ददृशे ईश्ने। शिर प्रेक्षणे कर्मणि लिट । उत्प्रेक्षा ॥३६॥ मा० अ०–सुगन्ध से सोभने वाला सुवर्णमय धूप घट से निकला हुआ धून-समूह जिनदेव के पूजन के लिये आये हुए लोगों के हृदय-कमल की गंध से वासित भागते हुए चिरसञ्चि र प्रज्ञानान्धकार के ऐसा दीख पड़ा ! ३६ । जैनी सभा जिनपदांबुजसेवयैव सेत्स्यति मंच नवकेवललब्धयो वः ॥ इत्येवमुन्नतनवांगुलिसंज्ञयोस्तुपच्छलादुपयतां जिनसेवनार्थम् ॥३७॥ जैनीत्यादि । जैनो जिनम्न्येयं जैनी जिनेश्वरसंबंधिनी । सभा संसत् । जिनपदांबुजसे. वयव जिनस्य पदे ते पाबुजे जिनपदांबुजे तयोस्सेवा जिनपदांबुजसेवा तयैव जिनेश्वरचरणारविंदसेवनेनैव। वः युष्माकं । पदावाक्यस्वेत्यादिना षष्ठी वसावेशः । नत्रकेवललब्धयः
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy