________________
१८२
नवमः सर्गः । इत्थं सुदुस्महतुषारतुषावपातैर्निर्दग्धनीरजकुले समयेऽपि तस्मिन् ॥ म्लालानि नैव कमलानि महानुभावो यम्या स्थितः स भगवान सरितःप्रतीरे॥३४॥
इत्यमित्यादि। इत्थं अनेन एकारण “कामत्थमुः" इति साधुः । सुदुस्सहनुवारनुषाक्पातैः सुख दुःखेन महता कष्टेन सुसह्यत इति सुदुस्साहः स चासौ तुषारश्च तथोवनः सुदुःसाहतुपारस्य तुगस्तथोक्तास्तेषामधपानास्त: सोढुमशक्यहिमदेशगतनः । निर्दग्धनीरजकुले निर्दह्यतेम्म निर्द्वग्धं नीर जायन इति नीरजानि तपां कुल निर्दग्धनीरजकुल यस्मिन्तस्मिन निःशेषभस्मीकृतकमलयूथयुक्ते । तस्मिन् समये हिमकाले । यम्याः कस्याश्चि. स्। सरितः सरोवरस्य । पनीरे तटे "कृलं रोधश्च तीरं च प्रतीरं चन्ट तियु"इत्यमरः । महानुभावः महाननुभावो यस्य सः तथोक्तः उत्कृष्टसामर्थ्यसहिनः। सः भगवान ज्ञानवैराग्यसंपन्नः । स्थितः तिष्ठतिम्म स्थिरः । नत्र कमलानि सरोजानि । लालानि "कयोः” इत्यादिना यतस्य मः हर्षरहितानि। नैव नैवाभवन् ॥ ३४ ॥ ___ भा० अ०. यों असह्य नया जोरों की ठंडक पड़ने से सभी कमलों को जलाने वाले भी इस शीतकाल में महा प्रतापशाली यह श्रीमुनिसुव्रत नाथ स्वामी जिस नदी के तौर पर पधार ते थे वहां के कमल कमी लान नहीं होते थे । ३४।।
कायक्लेशाभिधाने तपसि जिनपतिनिष्ठितो वर्षमेकम् । बाह्यान्तविग्रहद्वादश विधतपसां मध्यमेऽप्यन इत्थम् ॥ दीक्षाकल्याणमादौ समभवदभवद्यत्र तत्रैव भूयो ।
नीलारगये शगये भवचकितधियामात्तपुगये वरेण्ये ॥३५॥ कायेत्यादि । जिनपनिः मुनिसुवनाह दीश्वरः। बाबांनर्विग्रहवादविधरपसा थाहा च अंतरं च बायांना ते एव विग्रहो येषां द्वाभ्यामधिका दश द्वादशविधा येषां तानि द्वादशविधानि तानि न तानि तपांसि व नथोक्तानि चाहातर्विग्रहाणि च नानि द्वादविधापांसि च बाह्मांतर्यिग्रहद्वादशविधतपांसि तेरी बहिरंगा-रंगदादाभेदतपसां। मध्यमेऽपि मध्ये मर्य मध्यमं तस्मिन् “मध्यान्मः” इति म प्रत्ययः मध्येगतेऽपि। अग्रे उत्तमे उपरि गते व | *अग्रमालंबने बाते परिमाणे पलस्य च। प्रति पुरस्तादधिवो प्रधाने प्रथमोज्योः इनि" विश्वः काय. क्ले शामिधाने कायस्य क्लेशस्तथोक्तः कायल श इत्यभिधानं यस्य तत्तरिमः प्रायशनामधेये । तपसि नपश्चरणे। इत्ये अनेन प्रकारेण इत्थं । एक वर्ष एमपर्यतं "कालाध्यनोातो" इति ठितोया। निष्ठितः निस्तिष्ठतिस्म निष्ठितः निष्पन्नः । यत्र यस्मिन्बने । आदौ पूर्वस्मिन् ।