________________
॥ लोकप्रकाशे प्रथम मगः ॥ (६७) नो हवे पूर्व कहेल सरसवना दगलामां निवप जेटला सम्मत्रो के नेटली संख्यावा. की मुरूप (मूल) ढगला जेटली गशिओ जुनीजुदी ( मपश्रेणिए ) स्थापीने परस्पर गुणाकार करतां जे चेल्लो (गुणाकार ) राशि धाय ते 'जघन्य युसअ. संख्यात' कहेवाय, अने ते एक आवलिना जेटला मपयो छे नेटली संख्यावाळु छे. अर्थात् एक आवलिना समय पण जप युक्त असंख्यात जेटला छे. १६९१७. ॥ अहिं आ प्रमाणे विचारणा करची.
स सर्षपाणां निकरः, कल्प्यते चेदशात्मकः । प्राग्वदभ्यासगुणितः, सहस्रकोटिको भवेत् ॥१७१ ॥गरिष्ठयुक्ताऽसंख्याता. दर्वाग् जघन्यतः परम् । मध्यमं जायते युक्ता--संन्यातमिति तद्विदः ॥ १७२ ॥ जघन्ययुक्ताऽसंख्यातं, प्राग्वदभ्यासताडितम्। हीनमेकेन रूपेण, युक्ताऽसंख्यातकं गुरु ॥ १७३ ॥ एतदेव कपयुक्त-मसंख्या:संख्यक लघु । मल्यासण्यासासंस्म्यात-मस्मादु. कृष्टकावधि ॥ १७४ ॥ जघन्याऽसंख्याऽसंख्यातं, भवेदभ्यासताडितम् । एकरूपोनितं ज्येष्ठा-ऽसंख्याऽसंख्न्यातक स्फुटं ।। १७५।। शत्रैकरूपक्षेपे च, परीत्ताऽनंतकं लघु । मध्यं चास्मात्समुस्कृष्टपरीत्ताऽनंतकावधि ॥ १७६|| ह्रस्वं परीत्ताऽनंतं च, प्राग्वदभ्याससंगुणम् | परोत्तानंतक ज्येष्ठ-मकरूपोनितं भवेत्॥१७७॥ सैंकरूपं तज्जघन्य-युक्तानंतकमोरितम। परमस्मात्पराञ्चार्वाग् , युक्ता. नन्तं हि मध्यमम् ॥१७८॥ युक्तानंतं तजघन्य-मभ्यासपरिताडितम् । निरेकरूपमुत्कृष्ट-युक्तानन्तकमाहितम ॥१७९।। अत्रेकरूपक्षेपे स्यादनंताऽनंतकं लघु। अस्माद्यवधिकं मध्या-ऽनंतानंतं च तत्समम् ॥१८०॥ उत्कृष्टाऽनंताऽनंतं तु,नास्ति सिद्धान्तिनां मते, अनुयोगहारसूत्रे, यदुक्तं गणधारिभिः ।।१८।। एवमुकोसयं अणताणंतयं नस्थित्ति ( पवमुत्कर्षक अनन्तानन्तकं नास्ति) इति ॥ (सा०) अर्थ-(अहीं प्रदाहरण मा प्रमाणे छे) ते सरतामा समूहने जो १० प्रमाणराळो