________________
(५८४
:
॥ योगद्वारे भाषाभेदविचारः॥
(भार (पोलातुं वचन) ते योगसत्या९)छे जेम छबना संबंधयी छत्री (छत्रवाळो) अने कोइक वखत छत्र न होय तो पण ( पहेलांनी अपेक्षाए) छत्री कहेवाय, ।। ७४ ॥ पली मनोहर एवं जे सरखापणु ते उपमर कईवाय, ते उपमावद्दे जे सस्य ते उपमासत्य (१०) छे, अने ते घ[खर काव्योमा प्रसिद्ध छे, जेमके आ तळाव समुद्र सरखं छे. ॥ ७ ॥ हवे मृषाभाषा पण दश प्रकारनी छे ते आ प्रमाणे- क्रोध२ मान-३ माया-४ लोभ-५ प्रेम-६ हास्य-७ भय-अने ८ उषयी नीकळेली ॥७६ ॥ तथा ५ आख्याथिकाची नोकळली ते कथा पसंगे असत्य बोलनारनी जाणवी, अने पोरी विगैरेना कलंकयी वीजा प्रत्ये आळ देवा (सम्बन्धी) निककेली भाषा ते (दशमी) १० उपघातयी निकळेलो उपधातभापा जाणवी. कई के के-क्रोधधी-मामयी-मायाथी-लोभथी-प्रेमधी-देषथी-हास्यथी-भयपी-आख्यायिकापी अने दशमी उपघातथी निफळेली [असत्यभाषा] जाणवो. ॥ ७७-७८ ॥
__ सत्यामृषापि दशधा, प्रथमोत्पन्नमिश्रिता १ विगतमि. श्रिता २ चान्यो-स्पन्नविगतमिश्रिता ३ ॥ ७९ ॥ जावाजीवमिश्रिते द्वे, स्याज्जीवाजीवमिश्रिता ४-५ । प्रत्येकमिश्रिता७नन्त-मिश्रिताद्धाविमिश्रिता९ ॥ ८॥ अद्धाद्धामिश्रिते१०त्यत्र, प्रथमोत्पन्नमिश्रिता । उत्पन्नानामनिश्चित्य, संख्यानं वदतो भवेत् ॥ ८१ ॥ यथात्र नगरे जाता, नूनं दशाद्य दारकाः। मृतास्तान् वदतोऽप्येवं, भवेहिगतमिश्रिता ॥८२|| एवं च ॥ उत्पन्नांश्च विपन्नांश्च, युगपद्दतो भवेत् । उत्पन्नविगतमिश्रा-ह्वयो भेदस्तृतीयकः ॥ ८३ ॥ शंखशंखनकादीनां, राशौ तान् जीवतो बहून् । दृष्ट्वाल्पांश्च मृतान् जीव--राश्युक्तोजीवमिश्रिता ।। ८४ ॥ तत्रैव च मृतान् भूरीन् , दृष्ट्वा स्वल्पांश्च जीवतः । अजीवराशिरित्येवं, वदतोऽजीवमिश्रिता ॥ ८५ ॥ एतावन्तोऽत्र जीवन्त, एतावन्तो मृता इति । तत्रानिश्चित्य वदतो जीवाजीवविमिश्रिता । ८६॥ अनन्तकायनिकर, दृष्ट्या