________________
(५८२) ॥ योगबारे भापाभेदस्वरूपनिरूपणम ॥ बार देय यथाऽऽनामिकाया, अधिकृत्य कनिष्ठिकाम् | तस्या एव च हार, मध्यकालधिया । यथा चैत्रस्य पुत्रत्वं, स्यात्तत्पितुरपेक्षया । पितृत्वमपि तस्यैव, स्वपुत्रस्य व्यपेक्षया । ६८ ॥ विवक्षया यल्लोकानां,तत्सत्यं व्यवहारतः ॥ गलत्यमत्रं शिखरो, दह्यतेऽनुदरा कनी ॥६९॥ भूभृत्तत्स्थतृणादीना-ममत्रोदकयोरपि । अविभेद विवक्षित्वा,लोको व्रते तथाविधं ॥७॥ संभोगबीजप्रभवो-दराभावे वदंति च । कन्यामनुदरां सत्य.. मित्यादिव्यवहारतः ॥ ७९ ॥ भावो वर्णादिकस्तेन, सत्यं तु भावतो यथा । नेकवर्णोऽपि नीलस्य, प्रवलत्वाच्छुको हरित् ।। ७२॥ स्थूलस्कन्धेषु सर्वेषु, सर्वे वर्णरसादयः। निश्चयावयवहारस्तु, प्रवलेन प्रवर्तते ॥ ७३ ॥ योगोऽन्यवस्तुसंबन्धो, योगसत्यं ततो भवेत् । छत्रयोगाद्यथा छत्री, छत्राभावेऽपि कर्हिचित् ॥ ७४ ।। हृद्यं साधर्म्यमौपम्यं, तेन सत्यं तु भूयसा । कायेषु विदितं यद--तटाकोऽयं पयोधिवत् ॥७५।। मृषाभाषापि दशधा, क्रोधमानविनिःसृता। मायालोभप्रेमहास्य-भय द्वेषविनिः सृताः ।। ७६ ॥ आख्यायिकानिःमृतातु, कथास्वसत्यवादिनः । चौर्यादिनाभ्याख्यातोऽन्य, उपधातविनिःमृता ॥ ७७॥ तथाहुः ॥ कोहे माणे माया लोभे पेज्जे तहेव दोसे य । हासे भय अक्खाइया, उवघाइया णिस्सिया दसमा ॥७८॥ (क्रोधे माने मायायां लोभे प्रेम्णि तथैव द्वेषे व ॥ हास्ये भये आख्यायिकायां उपघातितनिःसृता दशमा ॥ ) ( सा० २४३ ।।
अर्थ-त्पां सत्यभाषा महामुनिओए १० प्रकारनी कहेली छे, अने ए १० प्रकारोबहे भाषा बोलतो जीव विराधक न होय ।।२९॥ ते १० प्रकार कहे लेजनपदसत्य, रसम्मत सत्य-३स्थापनासत्य-नामसत्य-९रूपमत्य-६ प्र