________________
(२३२) । समुद्रातद्वारदिपणे विजयनन्दनसरिविरचितं समुदघालताधम् !! (हार
सिद्धान्ताश्च नयाः कणादकपिलव्यासाक्षपादोद्भवा भार सोनपिनी यारगा येनाखिला दिनाः । तत्तभव्ययहार्थशास्त्ररचनासंप्राप्तसद्गौरवः सोऽयं श्रीगुरुनेमिसरिभगवान् भट्टारको नः श्रिये ॥ ३ ॥ तस्य पट्टधरः पूज्यः सिद्धान्तशिरोमणिः ।
विजयोदयमरीशस्तस्य पटभृता खलु ॥ ४ ॥ समां श्रीमनां नेमिमरीश्वगणां. पदाम्भोरुहाणां मुसेवानुभावात् । मया नन्दनारख्याभूना मरिणेदं, ममुरातनत्वं भ्यरूपोह किश्चिन् ॥५॥
किञ्चिद् गुरूपदेयोन किश्चित् सिद्धान्तसागरात् ।
किञ्चिनर्कण सिद्धान्ता- विरुद्धनात्र दर्शितम् ॥ ६॥ घुद्धेन्धिं चञ्चला चित्तवृत्तिः, सिद्धान्नार्थग्रन्थयों ज्ञानिगम्याः । भ्रान्त्या मोक्तं यच्च किश्चित्प्रमादात् शोर्य सनिः मार्थये नम्रचित्तः ॥ ७ ॥
वेदायाङ्कन्दुमानेऽब्दे स्तम्भतीर्थ महापुरे । पञ्चम्यां ज्येष्ठ शुक्लस्य गुरौ पूर्णीकृतं भुभे ॥ ८ ॥ विनिर्माय मयेदं यत् सुपुण्यं समुपार्जितम् । भद्र भवतु तेनात्र भव्यलोकस्य सर्वदा ॥॥
इति श्री महावीरप्रभुशासनोद्धरणधुरीणयथावस्थिततत्यप्रणयनप्रवीणविशुदधीमाम्राज्यविद्वन्दवन्यपवित्रचरणयुगलकलिकालात्महिताद्वितीयमाधन श्रीशत्रुञ्जयरेवनसम्मेतशिखरप्रभृन्यनेकमहापवित्रतीर्थसंरक्षणेकपरायण ग्रथिनानेकमव्यसत्वोपफारक तश्चमभान्यायप्रभापतिमामाडानेकान्तनाचमीमांसान्यायसिन्धुसप्तभंग्युपनिषबृहल्लघुपरमलहेमप्रभायनेऋग्रन्थ श्रीभगवत्याधनेकयोगाइहनरिमन्त्रसमाराधनपूर्वक प्राप्तमृरिपदसर्वतन्त्रस्वतन्त्रशासनसम्रा-मूरिचक्रचक्रवति-जगद्गुरु-तपागच्छाधिपति-संविग्नशाखीय भट्टारफाचार्यश्रीमधिजयनेमिसुरिभगवत्पट्टालङ्कारसिद्धान्तवाच
पति-न्यायविशारदाचार्यश्रीमद्विजपोदयसूरीश्वर__ पछ्याश्रीविजयनन्दनसरिविरचिनः ॥ समुदघाततत्त्वनामा ग्रन्थः ॥
-Ratop