________________
(२१४) ॥ समुद्धातदारटिपणे विजयनन्दनमुरिविरचितं समुद्घाततश्वम ॥ (द्वार णमूमनश्च लोकानपर्यन्तमा मप्रदेशानां संघानदण्डं वृण्सम्थानीयं शानाभो. गतः करोति, विनीयसमये तमंत्र दण्डं पूर्धापरदिगनयम मारणा पार्श्वतो लोकाम्तमा गामिय तारा बारीति सोपता कपाट दक्षिणोत्तरविग्यप्रसारणान्मन्यानमिव मन्यानं करोति, लोकान्तमापिणमध ! पर्थ च लोकस्य प्रायो बहुपूरितं, मन्थान्तराण्यपृरितानि भवन्ति. अनु_णिगमनात् । चतुर्थसमये ता. भ्यपि मन्यान्तराणि सह लोकनिकुटैः पूरयति । ततश्च सकालो लोकः परितो भवतीति । तदनन्तरं च पश्च मे समगे यथोक्नकमारप्रतिलोमं मन्यान्तराणि संह. रति जीवप्रदेशान सरकान् मोचयति, षष्ठे समये मन्यानमुपसंहरति धनसरसोचनात्, सप्तमसमये कपाटमुगसंहति दण्डात्ममि मङ्कोचात्, अश्मे समये दाई ममुपहत्य शरीरस्य एष भवति । म तत् स्यमनीषिकाधिम्भिनं यदाहुदाः -'' उन अहो य लोगत-गामिगं सो मदेहविक्वंभ | पदममम. मि इंड, करेप विइयम्मि उ कशाई ।। १ ।। तयसमयभिम मंथं, पउत्थर लोगपूरणं कुणइ । पडिलोमं मंहरण. काई तो होइ देहत्थो ।। २ ॥' वायकपरोऽप्यार - दण्डं प्रथम समये, कपाटमय चौतरे तथा माये । मन्धानमय तृतीये, कोकध्यारो चतुर्थे तु ॥ १ ॥ संघरति पभमे त्व-तराणि मन्याममण पु. नः पठे । सप्तमकेतु कपाट, संहरसि ततोऽष्टमे दण्डम ॥ २ ॥ इति ॥ ___ अथ कम्नावद्धतुरष पद जीवप्रदेशलयातरूपदण्डस्य शरीरविष्कम्भवाह ल्योपेतत्पमेय न तु तन्यूनानिरिकयिस्कम्भमाहरूपोपतस्य भिति, मध मारणान्तिकाविसमुद्धानेषु स्वशरीर विष्कम्भवाहल्यान्यूनानतिरिकाविष्कम्भवाहस्य. सत्यमेव द्विनिःसार्यमाणानामात्मप्रदशानामिति अत्रापि ममुद्धातत्यमाधम्यो त स्वदंतुन्यविष्कम्भयास्यकत्यमेवात्मप्रदेशवहस्पति याच्यम् , तो वाधेऽवढेऽन्यमाम्यारिक, पूढेऽभ्यदपि याश्यताम " इति मारणासिकसमुद्घानादिबपि बाहिनिस्सार्यमाणानामारमप्रदेशानां स्वंदहसुल्यविष्कम्भवाइल्यकत्वं नि. हेतुकमेवेति चेत् , म, जीवस्यानुश्रेणिगमनस्वभावत्वात् कैलिममुदाप्त रहा. दौ म्वदेशप्रमाणविष्कम्भवाहत्यकाप्रय सहैतुकापात. याचस्मां बाकाशघेण्यामशवगाढा जीवस्तापप्रमाणां आणि ममुकाया यदात्मनो गमनं तदनुगिगमनम् । अनुश्रेणिगमननियमादव छ भन्मान्तरसङ्कान्तावपि जीषम्य नथेष गमनम्। यदुक्त श्रीमति तथा यम " अनुश्रेणि गतिः ॥ २ २७ ।'
एसद्वृतिः -- " श्रेणिमाकाशप्रदशपतिः स्वशरीरावगाहप्रमाणा प्रर्दशाधामूली: क्षेत्र परमाणधोऽत्यातक्षमा नरन्तर्यभामः सा बामहाख्येयप्रदेशाजी