________________
(८६) ॥ शास्तिकाय-तभेदवर्णनम् ॥ इव मंत्रिभ्यां, बिभार्न सकलं जगत् ॥ २७ ॥ अलोकानं तु । धर्माये- वैः पञ्चभिरुज्झितम् ॥ थनेनैव विशेषेण, लोकाभारपृथगीरितम् ॥ २८ ॥ अनन्तस्याप्यस्य पूज्य-महत्तायां निदर्शनम् । असद्भावस्थापनया, पञ्चमाले प्रकीर्तितम् ॥ २९ ॥ तथाहि-सुदर्शनं सुरगिरि, परितो निर्जरा दश । केऽपि कोकिनः सन्ति, स्थिता दिक्षु दशस्वपि ॥ ३० ॥ मानु कोत्तरपर्यन्ते--ऽष्टासु दिक्षु बहिर्मुखाः । वलिपिण्डान दिक्कुमार्यः, फिरन्त्यष्टौ स्वविवध ॥ ३१ ॥ विकीर्णान् युगपत्ताभि--स्तान् पिण्डानगतान क्षितिम् । पया गत्या सुरस्तथा-मेकः कोऽप्याहरेद्रयात् ॥ ३२॥ तया गत्याथ ते देवा, अलोकान्तदिदृक्षया । गन्तुं प्रवृत्ता युगपद्, यदा दिक्षु दशस्वपि ॥ ३३ ॥ तदा च वर्षलक्षायुः, पुत्रोऽभूत् कोऽपि कस्यचित् । तस्यापि तादशः पुत्रः, पुनस्तस्यापि तादृशः ॥ ३४ ॥ काझेन तादृशाः सप्त, पुरुषाः प्रलयं गताः । ततस्तदस्थिमजादि, तन्नामापि गतं कमात् ॥ ६५ ॥ अस्मिश्च समये कश्चित्, सर्वज्ञं यदि पृच्छति । स्वामिस्तेषां किमगतं, क्षेत्र किं वा गतं बहु ॥३६॥ तदा वदति सर्वज्ञो, गतमल्पं परं बहु । थगतस्यानन्ततमो, भागो गतमिहोह्यताम् ॥ ३७॥
अर्थ-आकाशास्तिकाय लोक अने अलोकना भेदचडे वे प्रकारनो के. तेपाकोकाकाश असंख्य प्रदेशवालो छे,अने ते (लोकाकाश! चारे बाजुधी फरीवळेला, ।। २५ ॥ अने मध्यमां पोकळ (पोला ) एवा मोटा गोळा सरखा अलोकाकाशक्डे शोभावाळो छ. ॥ ६॥ श्री भगवती शतक :माना १. मा उहेशामा तेमज कहथु छे के-हे भगवान् ! अलोकाकाश केवा आकारनो
? उत्तर-हे गौतम ! पोला गोळाना आकारवाळो छ इत्यादि " आ छोकाकाश (प्रमाण अने प्रदेशवडे) पोताना सरखा धर्मास्तिक अने अधर्मा० बहे सदाकाळ युक्त रनो उतो रोना जेम चे प्रधाने करीने जगाने धारण करे