________________
पञ्चमः क्रोधादिस्तम्भन यन्त्र परिच्छेदः क्षमठ सहपलयवर्णान् मलवर यूं कार संयुतान् विलिखेत् । अष्टदलेषु क्रमशो नाम ग्लौकरिणकामध्ये ॥१॥
(संस्कृत टोका]-'क्षमठ सह पलववर्णान् मलवर यूंकार संयुतान् रिलिखेत् अष्टदलेषु' क्षश्च मश्च ठश्च सश्च लश्च क्षमठसहपलवाः ते च ते वर्णाश्च तान् क्षमठसहपलयवान् । कथम्भूतान् ? 'मलवरयू कार संयुतान्' मश्च लश्च वश्च रश्च यूंकारश्च मलवरयू काराः ते संयुतान् मलवरयूकार संयुतान् इति मल्ल्या" म्म्ल्या"ठम्या स्म्ल्या सल्ल्य" इत्यष्टदलेषु । कथम् ? 'क्रमशः' प्राच्यादिदिशां क्रम परिपादया। 'नाम ग्लौं करिएकामध्ये तवष्टदलान्तः स्थितकणिकामध्ये देवदत्तनामाविन्तं ग्लौंकारं लिखेत् ॥१॥
[हिन्दी टीका] -इस यंत्र को क्रम परिपाटि से नाम सहित ग्लौं को प्रथम कणिका के मध्य में लिखे, उसके बाद क्रमशः यंत्र के पाठों दलो में मल्टन म्म्ल्यू ठम्ल्टन " स्म्य" ह्रम्य म्ल्याल्म्ल्य " म्हत्या" ये पिंडाक्षर लिखे ॥१॥
मन्त्राभ्यामावेष्टय बाह्य भूमण्डलेन संवेष्टय । कुङ्क महरितालाचं विलिखेदात्मेप्सित स्तम्भः ॥२॥
[ संस्कृत टीका ]-'मन्त्राभ्याम्' द्वाभ्यां मन्त्राभ्याम् । 'आवेष्ट्य' बेष्टयित्वा । 'बाह्य मन्त्रः बहिः प्रदेशे । 'भूमण्डलेन संवेष्टय' पृथ्वीमण्डलेन सम्यगावेष्टय लिखेत् । कैः? 'कुङ महरितालाद्यः काश्मीर हरितालादिपोतद्रव्यैः । विलिखेत्' विशेषेण लिखेत् । मन्त्रद्वयम्
अग्निस्तम्भिनि ! पञ्चदिव्योत्तरागि ! श्रेयस्करि ! ज्वल प्रज्वल प्रज्वल सर्वकामार्थसाधिनि ! स्वाहा ॥
उ अनलपिङ्गलोर्ध्वकेशिनि ! महादिव्याधिपतये स्वाहा ॥ अग्निस्तम्भनयन्त्रम् ॥
[हिन्दी टीका]-दोनों मंत्रों से यंत्र को वेष्टित करके भू मण्डल से वेष्टित करके लिख ? किससे लिख? केशर, हरताल आदि सुगन्धित द्रव्यों से लिखने से स्वयं को जो इष्ट है उसका स्तंभन हो जाता है। देखे यंत्र चित्र नं. १७