________________
। ६४ ) [हिन्दी टीका]-पूर्वोक्त यंत्रानुसार इ कार के स्थान पर क्ष व ष ट को लिखे । किस पर लिखे ? अत्यन्त शुभ्रवर्ण वाले भोजपत्र पर लिखो, किस से लिखो ? केसर वगैरह सुगन्धित द्रव्यों से लिख ॥१६॥
बिलोहवेष्टितं कृत्या बाहो कण्ठे च धारयेत् । स्रोसौभाग्यकरं यन्त्रं स्त्रीणां चेतोऽभिरकम् ॥२०॥
[संस्कृत टीका]-"त्रिलोहवेष्टितं कृत्वा बाहो कण्ठे च घारयेत्' ताम्रतारसुवर्ण त्रिलोहम्, तत्र ता द्वादशभाग, तारं षोठशभागं सुधरणं त्रिभागं, एवं त्रिलोह भाग प्रमाणेन तद्यन्त्रवेष्टनं 'कृत्वा' कारयित्वा 'बाही कण्ठे च' दक्षिण भुजे ग्रीवायां च 'धारयेत्' ध्रियते । 'स्त्रीसौभाग्यकरं यन्त्रं' एतद् यन्त्रं दुर्भगस्त्रीणां सौभाग्यकरं भवति । 'स्रोणां चेतोऽभिरञ्जकम्' स्त्रीणां मनोऽभिरञ्जनं भवति ॥ 'स्त्रीणां सौभाग्य करणे क्षवषड्रज्जिकायन्त्रम् ॥२०॥
हिन्दी टीका]-यंत्र को लिखकर त्रिलोह के ताबीज में डाले फिर सीधे हाथ में अथवा गले में बांधे तो दुर्भगा स्त्री को सौभाग्य की प्राप्ति होती है । स्त्रियों को प्रसन्न करने वाला यंत्र है।
लोह माने ? १२ भाग तांबा, १ भाग लोहा, ३ भाम सोना मिलाकर त्रिलोह बनाया जाता है ।।।२०।।
स्री सौभाग्य करण क्ष व ष ट रंजिका यंत्र चित्र नं. १४ देखो। क्षाद्यक्षरपवे योज्यं लं शिलातलसम्पुटे । विलिख्योपुरं बाह्म स्तम्भने तालकादिभिः ॥२१॥
[ संस्कृत टीका ]-'क्षाद्यक्षरपर्दे क्षकारादिवषडक्षरफट्स्थाने । 'योज्यम्' योजनीयम् । किम् ? 'ल' लकारम् । क्य? शिलातसम्पुटे । 'विलिख्य' लिखित्वा । किम् ? 'उर्वीपुर' पृथ्वीपुरम् । क्य? 'बाह्म' त्रितिवेष्टनबहिः प्रदेशे । कस्मिन् विषये ? 'स्तम्भने' क्रोधादिस्तम्भकरणे । कः ? तालकादिभिः'हरिताला दिपतिद्रव्यैः। क्रोधादिस्तम्भनकरणे लरञ्जिका यन्त्रम् ।। इति द्वादशरजि कोद्धार क्रमः ॥२१॥
[हिन्दी टीका-पूवोक्त यंत्रनुसार (क्षवषट) के स्थान पर ले कार को लिने, कहां लिखे ? पृथ्वी में रहने वाले शिलातल संपुट पर लिख । किस से लिखो?