________________
[हिन्दी टीका-फिर इस यंत्र को स्मशान की जली मिट्टी की पुतली के पेट में स्थापन कर उस पुतली को स्मशान में गाड़ देबे, सात दिन के अन्दर शत्रु का छेदन भेदन निग्रह आदि होता है ।।१६।।
शत्रुच्छेदन भेदन, निग्रह करण म रंजिका यंत्र नं. १२ । तुर्यस्वरं लिखेद् विद्वान् मस्थाने नामसंयुतम् । कुल मागरुक' रैमूर्य रोचनयाऽन्वितैः ॥१७॥
[संस्कृत टीका]-'तुर्यस्वर' चतुर्थस्वरं ईकारम् । "लिखेत्' विलिखेत् । क्व ? 'मस्थाने' फण्मकारस्थाने । कोऽसौ ? 'विद्वान्' । कथम् । नामसंयुतम् देववत्तनामान्वितम् कः १ त्वा ? 'कुङ्क.मागरुकपूरैः' काश्मीरागरुचन्दनः । कथम्मूतः ? 'रोचनयान्वितः' गोरोचनायुक्तः, क्य? 'भूर्ये' भूर्य पत्रे ।।१७॥
[हिन्दी टीका]-चतुर्थ स्वर याने ई कार को म के स्थान पर लिखे, भोजपत्र पर केशर, अगुरू, कपूं, गोरोचनादि सुगन्धित द्रव्यों से यंत्र को लिखे ।।१७।।
सुवर्णगठितं कृत्वा बाहो वा धारयेद् गले । करोतीदं सदा यन्त्रं तरुणीजन मोहनम् ।।१८।।
[संस्कृत टीका]-'सुवर्णगठितं कृत्वा' सुवर्णेन वेष्टितं कृत्वा । 'चाही वा' दक्षिण भुजे वा । 'धारयेद् गले' कण्ठे वा धारयेत् । 'करोतीदं' एतत् करोति । 'सदा' सर्वकालम् । 'यन्त्रं' एतत्कथितयन्त्रम् । 'तरुणीजन मोहनम्' अवलाजन मोहकारी भवति । वशकर्मकरणे ईरञ्जिकायन्त्रम् ॥१८॥
[हिन्दी टीका]-यह यंत्र सोने के ताबीज में डाल कर हाथ में अथवा गले में बांघे तो सदा ही यंत्र तरूणी जन को मोहित करता है, वश करता है ।।१८।।
वशकर्म का ई रञिका यंत्र चित्र नं. १३ देखो। वषड्वर्णयुतं कूटं लिखेदोकारधामनि । भूयं पत्रे सितेऽत्यन्ते रोचनाकुङ्क मादिभिः ॥१९॥
[संस्कृत टिका]-'वषड्वर्णयुतं' वडित्यक्षरान्वितम् । कम् ? 'कूटम्' क्षकारं लिखेत् । कस्मिन् स्थाने ? 'ईकारधामनि' फडोकारस्थाने । क्य? 'भूर्य पत्रे'। कथम्भूते ? सितेऽत्यन्ते' अत्यन्त शुभ्र । कैः ? 'रोचनाकु मादिभिः' गोरोचना काश्मीरादिभिः ॥१६॥