________________
( ५३ )
मायास्वानेच हुंकारं विलिखेन्नर चर्मरिण ।
तापयेत् क्ष्वेडरक्ताभ्यां पक्षाहात् प्रतिषेधकृत ॥ ६ ॥
1
[ संस्कृत टीका ] - 'माया स्थाने' ह्रो कार स्थाने । 'च' समुच्चये । कम् ? 'हुंकारम्' हुं इति बीजम् । 'विलिखेत्' लिखेत् । क्व ? 'नरचर्मरिण' मनुष्य चर्मणि लिखेत् । काभ्याम् ? ' क्ष्वेडरक्ताभ्यां विषगबंभरुधिराभ्याम् । 'तापयेत्' पूर्ववत् तापयेत् । 'पक्षाहातू' पक्षमध्ये 'प्रतिषेधकृत् प्रतिषेधकारि भवति ॥
प्रतिषेधकर्मणि हरञ्जिकायन्त्रम् ॥१६॥
| हिन्दी टीका | - इस यंत्र को मनुष्य चर्म पर विष और गधे के रक्त से लिखकर पंद्रह दिन तक तपावे तो प्रतिषेध होता है । मात्र पूर्वोक्त यंत्र में जो विधि लिखी है उसी समान लिखे किन्तु ह्रीं के स्थान पर हुं लिखे । यंत्र चित्र नं ८ प्रतिषेधकर्मका रञ्जिकायंत्रम् ||६||
हुस्थाने मान्तमालिस्य सरेकं नामसंयुतम् । विभीतफलके यन्त्रं द्वयोरपि च मर्त्ययोः ॥७॥
[ संस्कृत टीका ] - 'हुस्थाने' प्राङ निषिद्ध कर्मणि लिखित हुकार स्थाने । 'मान्तं' यकारम् । 'प्रालिस्य' लेखयित्वा । कथम्भूतम् । 'सरेफम्' ऊर्ध्वरेफान्वितम् । 'नामसंयुतम्' नामयुक्तम् । कयो: ? 'द्वयोरपि च मर्त्ययोः' श्रपि निश्चयेन । वथ ? 'विभीत फलके' कलितरु फलके । 'यन्त्र' एतत् यन्त्रं लेखनीयम् ॥७॥
[ हिन्दी टीका ] - इस यंत्र को बहेड़े के दो पाटीयों पर हुं के स्थान पर यकार को रेफ सहित दोनों मनुष्यों का नाम लिखकर तैयार करे। यानी ये लिखे और बाकी सब पूर्वोक्तयंत्र के समान ही प्राकृतिवाला यंत्र बनावे ||७||
बाजिमाहिषशैश्च
विपरीतमुखस्थयोः । श्रावेष्टय स्थापयेद् भूम्यां विद्वेषं कुरुते तयोः ॥६॥
[ संस्कृत टीका ] - 'बाजिमाहिषकेशश्च' श्रश्वमहिषकेशैः । चः समुच्चये । 'आवेष्टय' केशैः श्रा समन्ताद् वेष्टयित्वा । 'विपरीत मुखस्थयो:' श्रधो मुखस्थयोः । 'स्थापयेत्' निक्षिपेत् । क्य ? 'भूम्याम् ' प्रेतवन भूम्याम् । विद्वेषं कुरुते तयोः' द्वयोर्मर्त्ययोः विद्वेषणं करोति ।। विद्वेषरग कर्मणि परकायन्त्रम् ||६||
[ संस्कृत टीका ] - फिर उस यंत्र को घोड़े का और भैंसे का बाल लेकर लपेटे तदनन्तर स्मशान भूमि में दोनों यंत्रों का उल्टा मुँह कर के गाड़ दे यंत्रों में लिखे दोनों