________________
प्रविलियंतान क्रमशः पूर्वादि द्वार पीठ रक्षार्थम् । दश दिक्पालान् विलिखेदिन्द्रादीन प्रथमरेखान्ते ॥१५॥
[सस्कृत टीका]-अस्मिन् श्लोके पूर्वार्धं पूर्वमेव सम्बन्धनीयम् । उत्तरार्ध उत्तरत्र सम्बन्धनीयम् । एतान्' प्राक्कथित-धरणेन्द्रादि द्वारपाल मन्त्रान् 'प्रविलिख्य' प्रकर्षण लिखित्वा 'क्रमशः' पूर्वदक्षिणपश्चिमोत्तरकमेण । किमर्थम् ? 'पूर्वादिद्वारपीठ रक्षार्थम्' प्राच्यादि द्वार पीठ रक्षार्थम् ।
ॐ ह्रीं धरणेन्द्राय नमः इति प्राध्यां दिशि, उ ह्रीं अधच्छदनाय नमः इति दक्षिणस्यां दिशि, उ हो ऊर्ध्वच्छवनाय नमः इति पश्चिमायां दिशि, उह्रीं पद्मच्छदनाय नमः इति उत्तरस्यां दिशि, इति चतुरिपोठेषु लिखेत् । प्रथोत्तरार्ध व्याख्या-'दश दिक्पालान विलिखेत्' दश लोकपालान् सम्पग्लिखेत् । किमादीन् ? 'इन्द्रादीन्' इन्द्रप्रभृतीन् । 'प्रथम रेखान्ते प्राक् कथित रेखात्रयमध्ये प्रादि रेखान्ते ॥१५॥
[हिन्दी टीका]-पूर्वादि चारों दिशाओं के द्वारपीठ का रक्षरण के लिये मंत्रों को लिख कर, पहले कही हुई तीन रेखाओं से सहित जो यंत्राकृति है, उसकी प्रथम रेखाओं में क्रमशः दशदिक् पालों को लिखे ।।१५।।
लरशषवयसहवरान् सबिन्दुकानष्ट दिक्पत्तिसमेतान् । प्ररगयादि नमोऽन्तगतानो ह्रीं मधोवंच्छदनसंज्ञे च ॥१६
[संस्कृत टोका]-'लरशषवयसहवर्णान् लश्च रश्च शश्व पश्च वश्च यश्च सश्च हाच लरशषवयतहाः ते च ते वर्णाश्च लरशषवयसवर्णाः तान्, सबिन्युकान्' सह जिन्दुना वर्तन्ते इति सबिन्दुकाः तान् । पुनरपि कथम्भूतान्? 'अष्टदिक्षतिसमेतान्' अष्टलोकपालयुतान् । 'प्रणवादिनमोऽन्तगतान्' न केवलं लोकपालानेव, 'उह्रीं मधोवच्छदनसंज्ञे च' उही अधच्छदनाय नमः, ऊ होऊवच्छदनाय नमः इत सझे च ।
लोकपाल स्थापन क्रम :
उलं? इन्प्राय नमः इति प्राच्याम् । उ २२ अग्न्ये नमः इत्याग्नेय्याम । उँ शं३ यमाय नयः इति दक्षिणस्यां दिशि, उषं८ नंऋत्याय नमः इति मैऋत्यां
१ ल ल इति ख पाठः, २२ र इति ख पाठः, ३ शं शं इति त्र पाठ:, ४ घ र्ष इति ख पाठः ।