________________
तस्योपरि विपुलतरं मण्डपमतिसुरभिपुष्पमालिकाकीर्णम् । चन्द्रोयकघ्यजतोरण घण्टारयदर्पणोपेतम् ॥४३॥
[संस्कृत टीका]-'तस्योपरि' तन्मण्डलोपरि । 'विपुलतरं' अतिविस्तीर्णम्। 'मण्डपं । कथम्भूतम् ? 'प्रतिसुरभिपुष्पमालिकाकीर्ण' । पुनः कथम्भूतम् ? 'चन्द्रोयकध्यजतोरण घण्टारवदर्पणोपेतम्' वितानध्वजवन्दनमालाक्षुद्र घण्टिका विशिष्टदर्पणान्वितम् ।।४३॥
[हिन्दी टीका]-फिर उस मंडल को नाना प्रकार की पुष्पमालाओं से और दर्पण, ध्वजा, घंटी चंद्रोपक आदि से सज्जित कर देवे ।।४३।।
पञ्चपरमेष्ठिमन्त्रं प्रत्येकं प्रवणपूर्वहोमान्तम् । प्रष्टवलकमलमध्ये हिमकुक ममलयजविलिखेत् ॥४४।।
[संस्कृत टोका]-'पञ्चपरमेष्ठिमन्ना' अर्हत्सिवाचार्योपाध्याय सर्व साधूनां मंत्रम प्रमुच कथम्भूतम् ? 'प्रत्येक' पृथक्पृथक् । 'प्रणवपूर्व होमान्तम्' उकारादिस्वाहाशब्दान्तम् । 'अष्टदल कमल मध्ये' अष्टक्लाम्बुजमध्ये प्रष्दलकरिणकामन्ये । हिमकुङ, ममलयजः' कपूरकाश्मीर श्री गन्धः । विलिखेत्' विशेषेण लिखेत् ॥४४॥
__ मन्त्रोद्धार :-उँ अर्हद्भ्यः स्वाहा, उसिद्ध भ्यः स्वाहा, सूरिभ्यः स्वाहा, उपाठकेभ्यः स्वाहा, उसवसाधुभ्यः स्वाहा । इति पञ्च परमोष्ठिना मन्त्रं करिएकामध्ये लिखेत् ॥
हिन्दी टीका]-फिर केशर, कपूरादि पदार्थों से अष्टदल कमल बनावे और करिणका में निम्नोक्त मंत्र लिखे ।। ४४॥
____ मंत्रोद्धार :-ॐ अर्हद्भ्यः स्वाहा, ॐ सिद्धेभ्यः स्वाहा ॐ सूरिभ्यः स्वाहा, ॐ पाठकेभ्यः स्वाहा, ॐ सर्वसाधुभ्यः स्वाहा । इस मंत्र को करिणका में लिखे ।
पूर्वाग्न्यादिषु दद्याज्जयाविजम्भादि देवता ह्यताः । तद्दक्षिणदिग्भागे हेममयीं पादुका देव्याः ॥४५।।
[संस्कृत टीका]-'पूर्वाग्न्यादिषु' पूर्वादिचतुर्दिशासु प्राग्नेय्यावि चतुर्विदिशासु च । 'हि' स्फुटम् । 'एताः' कथितदेवताः । 'तद्दक्षिरणदिग्भागे' तन्मण्डलदक्षिणदिवप्रदेशे । 'हेममयों' स्वर्ण विनिर्मिताम् । 'पादूका देव्याः' पादुकाद्वयं दद्याद्देव्याः ॥
स्थापनकम :-जये स्वाहेति प्राच्यां दिशि, उ विजये स्वाहेति