________________
( १५१ ) नवमः स्यादिवश्यौषधपरिच्छेदः
मोहनतिलक लवंग फुङ मोसीरं नागकेसरराजिकाः ।। एलामनः शिलाकुष्टं सगरोत्पलरोचनाः ॥१॥
[संस्कृत टीका]- लखन' देवकुसुमम् । 'कुङ्क मम्' वाल्हीकम् । 'उसीर' श्वेतवालकम् । 'नागकेसरं' चापेयम् । 'राजिकाः' श्वेत सर्षपाः । “एला' पृथ्वीका । 'मनः शिला' कुनटो । 'कुष्टम्' वाप्यम् । 'सगर' पिण्डीतगरम् । 'उत्पलं' श्वेतकमलम् । 'रोचना' पिन ला ॥१॥
हिन्दी टीका-लवंग, केशर, चन्दन, नागकेशर, सफेद सरसों, इलायची, मनशिल, कूठ, तगर सफेद कमल और गोरोचन ।।१।।
श्री खण्ड तुलसी पिक्वीरे पाक कुटजान्चितम् । सर्व समानमादाय मक्ष पुष्यनामनि ॥२॥
[संस्कृत टीका]-'श्री खण्ड' माखाश्रयम् । 'तुलसी'३ सरसा। "पिक्यो' गन्ध द्रव्यम् । 'पयक' प्रसिद्धम् । 'कुटजान्वितम्' इन्द्रयवान्वितम् । 'सर्व समानमावाय' एतत् सर्व समानभागं गृहीत्वा । 'नक्षत्रे पुष्यनामनि' पुष्यनाम्नि नक्षत्र ॥२॥
[हिन्दी टीका]-लाल चंदन, तुलसी, पिक्का (गन्ध द्रव्य) पद्माखा कुटज, (चंदन, तुलसी, कपूर, केशर, कुटज) (चंदन, केशर, कपूर, कस्तूरी, कुटज) सबको बराबर पुष्य नक्षत्र में खरीदकर लावे ।।२११
कन्यया पेषयेत् सर्व हिम भूतेन वारिणा । कुरु चन्द्रोदये आते तिलकं जनमोहनम् ।।३॥
[संस्कृत टीका]-कन्यया' कुमार्या । 'पेषयेत्' सञ्चूर्णयेत् । 'सबै तत् सर्वमौषधम् । केम ? 'हिमभूतेन वारिणा' हिमाजनितोदकेन । 'कुरु' । कस्मिन् ? 'चन्द्रोदये जाते', अमृतोदये जाते । कि ? 'तिलकम्' विशेषकम् । कथम्भूतम ? 'जनमोहनम्' जनवश्य करम् ॥३॥
१. सपा इति ग पाठः। २. फिक्का इतिग पाठः । ३. सुरभा इति ग पाठः ।