________________
( १४४ ) [संस्कृत टीका]-'मलयू कार चतुर्दशकलान्वितं' मश्च लश्च यूंकारश्च चतुर्दशफला च प्रौकारः तः 'मन्वितम्' प्रावृतं मलयू कार चतुर्दशकलान्वितम् । कम् ? कूटबीजक' क्षकारबीजकम् । एवं क्षम्ल्यौं ईदृशं बीजम् । 'विलिखेत्' एतद् बीजाक्षरं लिखेत् । कथम् ? 'शिखिवायुमण्डलस्थ' अग्निपुरवायुपुरमध्यस्थितम् । पुनरपि कथम्भूतम् ? 'सनामखरताडपत्रगतम्' देवदत्तनामान्वितखरताडपत्रे स्थितम् ॥२४॥
हिन्दी टीका]-नाम सहित क्षम्ल्ब्य पिंडाक्षरो को लिखकर ऊपर से चौदह स्वर अक्षरों को लिखे, और अग्नि मंडल से और वायु मंडल से बेष्टित कर दे । इसको ताड़पत्र पर लिखे ।।२४।।
मार्तण्ड स्नुहि दुग्धं त्रिकटुकहयगन्धसमभवधूमः । श्रालिप्य ललाटस्थं गृहिणां कुरुते गृहावेशम् ॥२५॥
[संस्कृत टोका]-'मार्तण्डस्नुहिदुग्ध' अर्कक्षोंर, स्नुहोक्षीरम् । 'त्रिकटुकं' प्रसिद्धम् 'हयगन्धा' अश्वगन्धा, 'समभयधूमः' गृहभव धूमः । इत्यादिद्रव्यः 'मालिप्य' तत्पत्रमालिप्य । 'ललाटस्थं' भालस्थम् । केषाम ? 'गहिरणां' गृहीत पुरुषाणाम् । 'कुरुते' करोति । कम ? 'गृहावेशम' गृहावतारम् ॥२५॥
| हिन्दी टीका]-इस यंत्र को अकोचे का दुध, चार धारी वाले थूअर का दूध, त्रिकुट (सोंठ, काली मिरच और पीपल) असगंध, घर के धुग्रां से बनाकर रह से पकडे हुए के मस्तक पर रखने से ग्रह दूर हो जाता है ।।२५।।
ग्रह शोधन यंत्र चित्र नं. ४० देखें । इसी को पद्मावती उपासना में गुप्त लक्ष्मी शोधन यंत्र कहा है ।
धनदर्शक दीपक कुनटीगन्धकतालकचूर्णं कृत्वा सिताकेतूलेन ।
संदेष्टय पद्मनालकसूत्रेण च तिरिह कार्या ॥२६॥
। [संस्कृत टीका]-'कुनटी' मनः शिला, 'गन्धकः' प्रसिद्धः, 'तालकम् ' गोदन्तचूर्णम , 'कृत्वा' एतेषां द्रव्यागां चूर्ण कृत्वा । 'सितार्कतूलेन' श्वेतविफलोद्भवतूलेन । 'संवेष्टय तच्चूणं तत्तूलमध्ये सम्यग्वेष्टयित्वा, केवलं तेन 'पद्धतालकसूत्रेण च' पद्मनालोभवसूत्रेण परिवेष्टय च । 'तिरिह कार्या' अनेन प्रकारेण वतिरिह कर्तव्या ॥२६॥