________________
'सुरभिद्रव्यः' सुगन्धिद्रध्यैः । 'क्ला क्लीं क्लौंकारः' क्ला क्ली क्लौ इत्यक्षरचतुष्टयेन 'तद् यन्त्रम्' प्रालिखित यन्त्रम् 'वेष्टयेत्' वेष्टनं कुर्यात् । कथम् ? 'परितः' समन्तात् ॥१५॥
[हिन्दी टीका]-फिर उसके ऊपर षोडशदल का कमल बनागे, उस कमल दलों में क्लौं के लिखे फिर ऊपर से क्लाँ क्लीं क्लं क्ली क्लौं इन चार बीजों से यंत्र को चारों तरफ से वेष्टित कर दे । इस यंत्र को सुगन्धित द्रव्यों से लिखें ॥१५।।
तद् बाह्य ऽर्कशशिभ्यां जपतः शून्यश्च पञ्चभिनित्यम् । नागनरामरलोकः क्षुभ्यति वश्यत्वमायाति ॥१६॥
[संस्कृत टोका]--'तहास' तद्वेष्टनबहिः प्रदेशे 'अर्क शशिभ्याम्' प्रादित्य चन्द्राभ्यां वेष्टनायम् । 'जपतः शून्यश्च पञ्चभिनित्यम्' सर्वकालं ह्रीं ह्री ह.ह्रो हः इति पञ्चशून्यः जपं कुर्वतः पुरुषस्य 'नागनरामरलोकः क्षुभ्यति नागलोकः मनुष्यलोकः देवलोकः इति लोकत्रयं तस्य क्षोभं याति, 'वश्यत्वमायाति' वशतित्वमेति ॥१६॥
[हिन्दी टीका-इस यंत्र के बाहर भाग में चंद्र और सूर्य को बनावो, फिर पांच शून्याक्षरों का सर्व काल जाप करने वाले साधक के नाग लोक, मनुष्य लोक, देव लोक ये तोनों लोक के जीव वश्य हो जाते हैं क्षोभ को प्राप्त हो जाते हैं वशीभूत होते हैं ।।१६।।
त्रिभुवन वशीकरण यंत्र चित्र नं. ३४ । अष्टौ लघुपाषाणान् दिशासु परिजप्य निक्षिपेद् धीमान् । चौरारिरौद्र जीवादभयं सम्पद्यतेऽटम्याम् ॥१७॥
[संस्कृत टीका]-'अष्टौ लघुपाषाणान्' प्रष्ट क्षुद्रपाषाणान् "दिशासु' पूर्वादिदिशासु 'परिजप्य' प्रकर्षेण जपिस्वा 'निक्षिपेत्' स्थापयेत् । कः ? 'धीमान बुद्धिमान् । 'चौरारिरौद्रजीवात्' तस्करशचरौद्रजीवेभ्यः सकाशात 'प्रभयं सम्पद्यते' निर्भयं भवति । क्य ? 'प्रटव्याम्' अरण्ये ॥१७॥
मन्त्र --- नमो भयवदो परिदृणेमिस्स अरिहण बंधेण बंधामि रक्ख. सारणं भूयाणं खेयराणं चोराणं दारिणं साइणोरणं महोरगाणं अण्णे जे के वि दुट्ठा संभवंति तेसि सन्वेसि मरणं मुहं विढि बंधामि घणु धण महाधण महाधण जः ठः ठः ठः हूं फट । इत्यरिष्टनेमिमन्त्रं प्राकृतम् ॥