________________
भूर्ये सुरभिद्रव्यविलिख्य तत् सिक्थकेन परिवेष्टय । नूतनघटेऽम्बुपूर्णे सद्यन्त्र स्थापयेद् घीमान् ॥३॥
[संस्कृत टीका]-'भूर्ये' भूर्यपत्रे 'सुरभिद्रव्यः' कुङ्कमक' रादिसुगन्धिद्रव्यः 'विलित्य' विशेषेण लिखित्वा 'तत्' तल्लिखित यन्त्रम् 'सिक्थकेन' मधूच्छिष्टेन 'परिवेष्टय' समन्ताद् आवेष्टय । 'नूतनघटे' नवकुम्भ। कथम्भूते ? 'अम्बुपूर्णे' शीतलजलपरिपूर्णे । 'तयन्त्रं तत् सिक्थकेन वेष्टितं यन्त्रम् 'स्थापयेत्' निक्षिपेत् । का? 'धीमान्' बुद्धिमान् ।।३।।
हिन्दी टीका]-मंत्रसाधक इस यंत्र को भोज पत्र पर केसर, कपुर आदि सुन्धित द्रव्यों से लिख कर, यंत्र को मोम में लपेट कर, ठडे पानी से भरे हुए नवीन घड़े में रखे ।।३।।
तन्दुलपूर्ण मृण्मयभाजनमप्युपरि तस्य संस्थाप्य । श्री पार्श्वनाथ सहितं करोति वाहज्वरोपशमम् ।।४॥
[संस्कृत टोका]-'तन्दुलपुर्णम्' शाल्यक्षतभरितम् 'मृण्मयभाजनम्' मृदानिमितपात्रम् 'अपि' पश्चात् 'उपरि तस्य' पूर्णकुम्भस्योपरि 'संस्थाप्य' सम्यक् स्थापयित्वा । कथम् ? 'श्रीपार्श्वनाथ सहितम्' तन्दुलोपरि श्री पार्श्वनाथ जिनप्रतिमायुक्तम् एवं विधाने कृते सति 'करोति' कुरुते । कम ? 'दाहज्वरोपशमम' दाहज्वरस्य शान्तिम ॥४॥
[हिन्दी टीका]-फिर चांवलों से भरे हुए मिट्टी के घड़े के ऊपर स्थापना कर उसके ऊपर श्री पार्श्वनाथ भगवान को स्थापना करने से दाह ज्वर शांत होता है ।१४।।
श्री खण्डन तवालिख्य पाययेत् कास्यभाजने । महादाहज्वरग्रस्तं तत्क्षणेनोपशाम्यति ॥५॥
[संस्कृत टीका]--'श्री खण्डेन' मुखाश्रयेण 'तत्' प्राक् कथित यन्त्रम 'प्रालिख्य' लिखित्वा 'पाययेत्' प्रातुरं पाययेत् । तत् क्ब लिखित्वा ? 'कांस्यभाजने' कांस्यनिमित पात्रे । कम ? 'महावाहज्वरप्रस्तम' तीव्रोष्णज्वरग्रहीतम । 'तद' दाहज्वरम 'क्षणेन' निमिषमात्रय उपशाम्यति' उपशर्म प्राप्नोति ॥५॥
१. विलिखेत् इति ख पाठः ।।