________________
( १०० )
[ संस्कृत टीका ] - 'ह्रीं वदने' ग्रास्ये होंकारम् । 'योनो क्ले" योनिमध्ये क्ले । 'हस्क्लो कण्ठे कण्ठप्रदेशे हस्थली इति । 'स्मराक्षरं नाभौ' नाभि प्रवेशे क्लकारम् । 'हृदये द्विरेफयुक्त ह. कारं हृत्प्रदेशे प्रधउर्ध्व रेफद्धययुक्तं हृ कारं हमिति । किविशिष्टं ह्र कारम् ? नाम संयुक्तम्' देवत्तनामान्वितम् ॥१२॥
[हिन्दी टीका | मुख में ह्रीँ, योनि में क्लें, काण्ठ में हस्वली, नाभि प्रदेश में कार, हृदय प्रदेश में हूँ कार, देवदत्त नाम सहित लिखे || १२ ||
भावार्थ :- एक त्री का चित्र बनाकर, उपरोक्त अंगोपाङ्ग में बीजाक्षर
लिखे ।
नाभितले क्लू कार ? बेबादि २ मस्तके च संविलिखेत् । स्कन्धमणिबन्धकूर्पर पदेषु तत्वम् प्रयोक्तव्यम् ॥१३॥ [ संस्कृत टीका ] - 'नाभितले क्लू कारं नाभेरधः प्रदेशे फ्लूकारम् । 'वेदादि' वेदस्य श्रादिर्वेदादिः उकारः तं 'मस्तके च' शीर्षे च संविलिखेत् । 'स्कन्धमणिबन्धकूपर पदेषु तत्त्वं प्रयोक्तव्यम्' स्कन्ध प्रदेशे मणिबन्ध प्रदेशे कूर्पर प्रदेशे पदद्वयप्रदेशे, एतेषु प्रदेशेषु ह्रो कारः प्रकर्षेण योजनीयः ||१३||
[हिन्दी टीका | नाभि के नीचे क्लू मस्तक पर ॐ तथा कंधा, मरिण बंध, कनपटी और पैरो में ही को लिखे ||१३||
हस्ततते यू कारं सन्धिषु शाखासु शेषतो रेफान् । त्रिपुटित यह्निपुरत्रयमथ तबाह्यप्रदेशेषु ॥ १४ ॥ कोष्ठेषु भुवननाचं कोष्ठाग्रान्तर निविष्टमङ्क शं बीजम् । वलयं पद्मावस्या मन्त्रेण करोतु तद्बाह्य ||१५||
[ संस्कृत टीका ] - हस्ततले यू "कारम्' करतले यू कारं लिखेत् । 'सन्धिषु शाखासु हस्तपादादिशाखासु 'शेषतः ' श्रङ्ग ुत्यादि शाखासु 'रेफान्' रकारान् लिखेत् । 'त्रिपुटित वह्निपुरत्रयम्' एतत् क्रमेणोद्वरिपुतलिका बहिः प्रदेशे श्रग्निमण्डल त्रय सम्पुटं कुर्यात् । 'श्रथ' त्रिपुटिताग्नि पुरानन्तरं 'तद्वाह्यप्रदेशेषु' तदग्निमण्डल बहिः प्रदेशेषु 'कोष्ठेषु' नवकोष्ठेषु 'भुवननाथम्' ही कार लिखेत् । 'कोष्ठाग्रान्त र निविष्ट
१. ब्ल इति पाठ: । २. 'वेदाद्य' इति व पाठः ।