________________
पृष्ठांक:
परिशिष्ट २-सप्तमस्तबके उद्धृतसाक्षिपागंशानामकारादिक्रमः पाठांशः
पृष्ठांक: पाठांशः १६९ अस्थतरभूएहि य सम्मति-३६) २०४ दो पुण नया , ३.१०] ८६ अनादिनिधन ब्रह्म [वाक्यपदीय] ९१ न च स्यात् प्रत्ययो लोके [समन्तभद्र] ६३ अनुविकरूपत्वाद् [ , ] ४० न शाबलेयाद् गोवृद्धि [लो.वा.वन.४५] ११४ अन्य च्चवविध चेति [अने. ज. प.] ८७ न सोऽस्ति प्रत्ययो [वाक्य.-१२४]
८९ अविभागा तु पश्यन्ती [वाक्यपदीय] १९१ नाम ठवणा दविए सम्मति-५) १७१ आइट्ठोऽसम्भावे [सम्मति० ३६]
९९ नाम-स्थापना० [त. सू १-५] १०७ उज्जुसुअस्स एगे [अनु. द्वार सू. १४] । ३५ नापयाति न च तत्रासा-[प्र. वा. ३-१५२] ६५ उप्पज्जन्ति चयंति अ [सम्मति १६] । ४० नंकरूपा मतिर्गोत्वे । श्वे.बा.न. ४८]
३ उपाओ दुवियप्पो सम्मति. ३-१२६] २५ नैकान्तः सर्वभावानां [ ] १९८ कुम्भो ण जीवदविरं [सम्मति. ३/३१] | १६२ पडिपुत्रजीव्वणगुणो | सम्मति १-४३]
८८ केवल बुद्ध्युपादाना-[वाक्यपदीय] २०. परिगमणं पज्जाओ [ , ३.१३] १९८ गइपरिणयं गई चेव (सम्मति. ३-२९] ४० पिण्डभेदेषु गोबुद्धि [श्लो. वा. वन. ४४] २२६ गुडो हि कफहेतुः [वी. स्तो. ८-६] १७६ पित्रादिविषयेऽपेक्षा [मंडनमिश्र] १९८ गुण णिवत्तिअसन्ना [सम्मति. ३-३०] ४० प्रत्येकसमवेताऽपि [श्लो. वा. वन. ४७] २०४ गुणसद्द मन्तरेण वि , ३-१४] ४०
,, थं [, , , ४६] १०५ जत्थ य ज जाणिज्जा ( अनु. द्वार।। ८४ बहुआण एगसद्दे [सम्मति ३-१३७] १०१ , विय ण याणिज्जा वि.आ.भा २६१८] ९१ बोषात्मता चेच्छब्दस्य [समन्तभद्र] २०४ जं च पुण अरया [सम्मति-३/११] २५ भयणा वि हु भइयम्दा [सम्मति ३-१२४] २०४ जपंति अस्थि समये [ , ३/१३) १०३-१११ भावं चिय सद्दणया [वि.मा.भा. २८४७] २०४ जह दससु दसगुणम्मि [, ३/१५] १४१ भिन्ननिमित्तत्तणो [भाषा रह. २९] १०९ जीवो गुणपडियन्नो [आ• नि०] १४४ मालादी च महत्त्वादि [प्र. वा. २/१५७] १९२ णय होइ जोवणत्थो [सम्मति १-४४] । ३५ यत्रासौ वर्तते भाव: [प्र. वा. ३-१५२]
णामं आवकहियं होज्जा [अनु. द्वार] १०१ यद्यत्रकस्मिन् न० [तत्वार्थ टोका] ११० णामाइतियं दध्वढिअस्स [वि आ.भा ७५] | ११४ यतः स्वभावतो जातं [अने. ज. प. ] १९६ णिअमेण सहिंतो [सम्मति ३-२८] २५ रयणप्पहा सिय सासया [आगम] ६३ णियय वयणिज्जसचा [ ॥ १-२८] २०४ रूव-रस-गंध-फासा [सम्मति ३-८] ५६ तम्हा सव्वे वि णया [ "५-२१, १७१ सब्भावाऽसब्भावे [ , १-४०] २८ दब्ब पज्जवविउशं 1 ।१-१२] १७० सम्भावे साइट्ठो । १-३८] २५ दवद्विआए सिय सासया [.. ] ९ साभाविओ वि समुदयकउ [स. ३-१३०] ६३ दवविउत्ति तम्हा [ ॥ १-६] १५२ सोऽप्रयुक्तोऽपि वा तज्ज्ञ: [ ६५ दवटिअवत्तब्ध [ १.१०] १५२ वाक्येऽवधारणं तावद् [ १८४ , [ . १५४ ] ८७ वापता चेद् व्युत्क्रामेद् [वाक्य. १२५] २०४ दुरे ता अपणतं । , ३-१ ] १५ विगमस्स वि एस विही [स. ३-१३१]