________________
Pim
तिनभेदं सकल ज्ञागोचर मद पूक्तिम नबुवा । तनु वादं प्रतिभाप्रयुक्त हृदयं सम्यक्त्व युक्तोत्तमं १५१॥ परम गुरूपदेर्शाद नशेष पदार्थमनुळळभेदवि । स्तरतेयनावगं तिलिटु तन्नोळेतां नेलेगोंडु नच्चुमे । चिरेनिजतत्व संजनितनिश्चल निर्मल दिव्य सौख्य सा । गर दोहनिशंनेलसिनिदने दर्शन शुद्ध नुत्तमं ॥५२॥ जिनपति काळिकारहित कांचनदंते निरस्त कर्मबं । धन नेनिसिना दुरित बंधदि काळिके पविदोंदु को। चन दबोलिनी दुरित मोतेरदिदमगल्बुदु जिने धन बोरेयप्पेनेंटु तिळिदातगेदर्शन शुद्धमुत्तमं ।५३। मुन्ननिजात्मननरियदे । इन्नेवरंपरपरंगळ्नानेंदु करं। मन्निसि केटें बगेयदे । सन्नुतमप्पात्म लब्धि दुर्लभविदं ॥५४॥ मानवनागवंदु खगमु पशुकोट मागिरल ।। ज्ञानमदिल्लतप्पेडरोळकट मानसनागियु निज । शानमनोक्कु मत्त पशुयोनियोळोय्यने बीळदात्मनं । झान घनत्वदि तिळिदु नंबु दो परमोपदेशादि ।५५॥ हरियल्लं हरनल्लं । सरसिज भवनल्लनखिल सुगतनुमल्ल । परमार्थ चिज्योति । स्वरूपनेनात्म नेब बगे सम्यक्त्वं ।५६। हुट्टद योनि मेटदद नेलं नेरेकोछळ वाहार मोमयु । मुट्टद भावमोंददभवं परतिल्लेने दुर्मोहदि । सिट्टने बंदु नी तिरियदक्कट निलनि जस्वरूपम । नेट्टने नोडि कूडि पढे नित्य निरंजन मोक्षलक्ष्मियं ।५७। जिनरोळ् जिनपचन दो।ळाजिन बचरार्थ बोळ् पक्षपातं मोह। विनितेनेडेगुडदिरे निसिर । मनदेरकं गुरण निबंधनं सम्यक्त्वं ॥५॥ हेयमदति विषमविष । प्रायं जोधक्कधर्म मेंतु धर्म । श्रेयममृतोपम सुख । दायक मादेयमेंब बगे सम्यक्त्वं ॥५६॥ भोंदु गुण्तन्नोळुनि । स्संदेहं नेलसलोड मशेष गुणंगळ् । बंबिवु मंदुसगे । यबुबु बुढतर दुरितविजय जिन विश्वासं ॥६॥