________________
२०३
पद्यानुनमर्माणका वयावृत्यं शरीरस्य ११, १५। १३६ श्रावकोऽयं यथाशक्ति १२, ८६।१५६ वैराग्यसीमानममेयमानां ३, १।२६ श्रोतव्यं बहुमानेना ७,४७।६३ वैराग्यस्य' प्रकर्षाय , २ । १०७ श्रेष्ठसंहननोपेठ ७, १०२ । १०३ व्याक्षिप्तं वा परावृत्तं ६, २६ । ६६ वधगत्यां भवेशाय ६३ । १२२ व्यापाद्य लोकान् रहसि ६, ८३ । ७८ श्वासकासादिरोगाणां ७, १२६ । १०२ व्यापारगृहनिर्माण १२, १०६ । १६० व्यर्थ वचन विस्तारं ४, २५ । ४७
षष्ठान्नवमपर्यन्तं ६ २५ । १२६ असेन रहिताः सम्यग् ४,२५ । ४७
षोडशाप्रकृतीनो तु २,७६ । २४
षोडशकमभेदानां २,७७ । २४ शङ्का काक्षा च १२, ४० | १५६ शतहस्तमिले क्षेत्रे ७३५ । ६२ सतत्रयसमुच्छ्वासाः ६,१०८।४ मकसबोधधरं गणिनां ६, ५५ । ७३ शब्दस्योम्बार शुद्धं ७,५३ । १५ सकवारस्य जीवस्य , २१ । १२५ शयित्वा भवेज्जातु २, ३६ । १८ संकल्पाद्विहिता हिंसा १२, ७ । १४५ शमयेन्नवर्क द्रव्यं २,५६ । २० संश्लेशस्य हि बाहुल्यात २, ३२ । १७ शमयित्वाल्पकालेन २, ५४ । २० सचित्तमाजने दत्तः १२, १० । १५४ शरीररागः सर्वेषां ८, ५७ । ११३ सचित्तं वस्तु नो १२, १०४ । ११६ शरीरे रुधिरनावः ७,३४ । ६२ सद्धिपोतमारतो ८, ७४ | ११५ शरीरे रागहन्तारं ६. १०२।८५ सच्छिद्रां नावमारुह्म ८, ६३ । ११४ याशि शशि वाणाक्षि प्र०,२ । १७० संज्वलनाध्यमोहस्य १३, ६ । १६३ फास्त्रज्ञानादिना जाते ७.५० । ६४ संज्वलनस्य क्रोधादी २, ८० । २४ शिक्षाबतं चतुर्थ स्याद् १२, २७१ १४७ संज्वलनस्य रोषस्य २,४६ । २० शिक्षाव्रतस्य विशेषाः १२, ६६ । १५३ सति सूर्योदये मार्गे ४,७ । ४५ शिरःस्थं भारमुत्तार्य ३,६१।३६ सते हितं भवेत् सत्यं ३, ६० । ३५ शिर स्थाः श्यामला ८,७ । १०७ संतोषस्तत्र कर्तव्यों ३, ६६ । ३६ शुक्ललेण्या व विज्ञेया ६३० । १२६ सत्तास्थ सकलद्रव्यं २, ५२ । २० शुक्लस्व रागकालिम्ना ७, ११ । १०३ सस्पं सुस्तनौकास्ति १,४६ । ६३ शुबर्मनोहरक्यिः ७६७ | १०१ सत्येव बन्धविच्छेदे ८,७६। ११६ शुन्यागारेषु वत्स्यामि ३, १०५ । ४२ सत्नान स्थावरहिसा- १३, ४ । १६२ गोलारामसमुद्रादौ १२, २४ । १४६ सददृष्टे रेव चारित्रम् १३, ५ । १६२ मैसे बने तहागे वा ८, २० । १०७ सद्धनः सततं याद ३,६१ । ३५ शौचोपकरणं कुण्डी ५, ५० । ५१ सधर्मभिः कृतालापो ४, २१ । ४६ प्रधान दर्शनं प्रोक्तं ७,५। ८७ सबमभिः सह स्नेहो ७, १६ । ८६