________________
. पचानुक्रमणिका
११
बायोपशमसदृष्टि २,२०।१४ इतोऽग्रे संप्रथक्ष्याम्य १२, ३६ । १५६ आयोपशमसम्यक्त्व २,६ । १३ इतोडसे संप्रवक्ष्यामि २, ६३ । २३ आनयनं बहिः सीम्नो १२, ५६ । १५२ इतोऽग्रे संविधास्यामि ४, ६६ । ५३ आयतं वतुलाकारं ७,६८।६७ इरथमाघायंवयवेन्दु १०, ३३ । १३६ आयाते संकटे साधौ ७, ८६।१७० इत्थं च मार्गणास्थाने ६,३७ । १२७ आरम्भाजायते हिंसा १२, ८ | १४५ इत्थं विचार्य निर्गन्यो ५, २४ । ५७ आरुह्मोपशमश्रेणी २, २२ । १५ इत्यं मुक्त्वा नवद्रव्य २, ६० । २० आरोग्यलाभसंस्थान १२, ८६ । १५६ इत्थं मूलगुणान् श्रुत्वा १, ६५ । १० आतौ दुःचे भवेयत्ता ७, १०४ । १०३ इत्यंभूता नराः क्वापि ८, ५६ । ११३ आर्यखण्डसमुत्पन्न २, ११ । १३ इत्येवं बहुमानेन ७,४८ । ६३ आर्यखण्डे समायान्ति २, १२ । १० इन्दुयंथा कलङ्कन १२, ६६ । १५३ आर्या दीक्षा महीरवा १०, १६ । १३४ इण्टग्रन्थस्य प्रारम्भे ६, ११२ । ८५ आर्या धत्ते सिता. १२, ११२ । १६० प्रष्टस्त्रीसुतवित्तादि ७, १०५। १०२ आयिकाणां व्रतं नूनं १०, ३१ । १३६ इष्टानिष्टपदार्येषु १, ४८ । ८ आलोचनाविधानेयु ६, २६ । ६६ इष्टानिष्टेषु पञ्चानां ३.१६। ४३ आलोचनादिभेदेन ७,७५। ६८ इष्टानिष्टरसे भोज्ये १,४१।७ आलोचनायो कुटिलाश्च ६,६६। ८३ इष्टानिष्टप्रसङ्गेषु ६,६। ६० आश्रितजीवजातीनां १२, ४२ । १४६ इष्टानिष्टपसभेषु ५,३७ । ५८ आषाढमासीयवलक्ष प्र०, ३।१७० इण्टानिष्टवियोग६,४३ । ७१ आस्रवस्य निरोषो यः ८, ७३ । ११५ ईदृश्यो हि ममाहारो १, ३२ । ४० आहारं स्वेप्सितं गृहन् १, ३८ । ४६ ईर्या भाषादिभेदेन ४,३।४४ माहारो विद्यते पुंसां ७, ६५ । ६६ ईयया अपराधेषु ६,६६।७५ आहारके तन्मिये च ६.१७ । १२५ र्याभाषषणादान ७. ५८ । ६६
ईर्याभाषणादान इसिनीमरणं स्वस्य ११.१८ । १५० इच्छाया विनियोधोऽस्ति ७, ६२ । ६६ इति व्याजो न कर्तव्यो ३, ६५। ४० उज्वलज्योतिराकाउक्षी ५, २६ । ५७ इति हि विहितां भक्त्या ६, १६ । ७४ उस्थितश्चोस्थितः पूर्व ६, ११८ 1 ८६ इति ज्ञेयाश्चतुर्भेदाः ६, ११३।८६ उत्तुङ्गगिरिशृङ्गषु ७, ११८ । १७४ इति मदं विजही सुर. ६, ४२ । ७१ उद्दिष्टं चान्नपानादि १२, ११० । १६० इतोऽने मार्गणामध्ये ६,३६ । १२८ उद्दिष्टत्यागभेदस्य १२, १११ । १६० इसोऽने वर्गमिष्यामि ५, ६५। ६६ उपवासोऽवमोदयं ७ ६३ । ६६ इतोऽग्ने स्याद्यथाख्यातं २, २६ । १५ उपसर्गसहः साधुः ११, २३ । १४०