________________
१६
सम्यचारित्र-चिन्तामणिः
आगे स्थिति-पशामना, अनुभाग-उपशामना और प्रदेश उपशामनाका कथन करते हैं
बाधक प्रकृतीनां यो नोवयस्तत्र वर्तते। स्थित्युपशमनासैका द्वितीयास्वत्र कथ्यते ॥१३॥ सर्वकर्मप्रकृतीनामन्तःकोटी कोटी स्थितिः । एतस्या अधिकस्तस्या नोवयस्तत्र वर्तते ॥ १४ ॥ प्राप्तोदयकवायाणां सर्वधाति प्रवेशकाः । आयान्ति युवयं नंव सानुभागोपशामना ॥ १५ ॥ पूर्योक्तानां कषायाणां यः प्रवेशोक्यो महि।
स एव च प्रदेशानां करयते चोपशामना ॥ १६ ॥ अर्थ-बाधक प्रकृतियोंका जो वहाँ उदय नहीं रहता है वह एक स्थित्युपशामना है और द्वितीय स्थित्युपशामना यह कहलाती है कि सर्व कर्म प्रकृतियों को स्थिति अन्तःकोटी कोटी ही रह जातो है इससे अधिक स्थितिका वहां उदय नहीं रहता। उदयागत कषायोंके सर्व घाति प्रदेश उदय में नहीं आते, यही अनुभागोपशामना है। पूर्वोक्त कषायोंका जो प्रदेशोदय नहीं हैं वहीं प्रदेशोपशामना कही जाती है ।। १३-१६ ॥
औपशमिकसम्यक्त्वसहिता बेवफेम वा। क्षायिकेणयुता वापि मनुजाः शास्तचेतसः ॥ १७ ॥ क्षाषिकेतर सम्यक्त्व युगमुक्ता मृगास्तथा। लभन्ते देशचारित्रं कषायस्यासिमान्यतः ॥१८॥ भव्या निकट संसारा विरक्ता भवभोगतः । किं कि न साध्यते लोके कषायोकहानिसः ॥ १९ ॥ मिथ्यादृगपि लोकेऽस्मिन् सम्यक्त्वं देशसंयमम् । युगपल्लभते क्यापि काललब्धि प्रभावतः ॥ २० ॥ देवायुर्वजयित्वा चेतरेषामायुषो पुनः । सत्ता तु विद्यते येषां तिरस्या वा नणां तया ॥२१॥ तस्मिन् भवे न ते जीवा लभन्ते देशवृत्तकम् । येर्नबद्धं परस्यायुद्धं चेत्सुरसंज्ञकम् ॥ २२ ॥ योग्यास्त एवं सन्यत्र ग्रहीतु वेश संयमम् । व्यवस्थेयं अधोध्या संयमग्रहणेऽपि च ॥ २३ ॥