________________
सम्यक चारित-पितामणिः तप है। यह तप समयको अवधि लेकर किया जाता है तथा कर्मक्षय करने में समर्थ है। इनकी विधि बाह्म में दिखाई देती है तथा कहीं पर बाह्य अन्य लोगोंके द्वारा भी किये जाते हैं। इसलिये ये उपवासादि, बाह्य तप कहे जाते हैं ॥ ६१-७२॥ आगे आभ्यन्तर तपोंका वर्णन करते हुए प्रायश्चित्त तपका कथन करते हैं
अतोऽन्तस्तपसा वा वय॑न्ते यथागमम् । प्रायश्चित्ताविमेवेन अपि पांडा मिपिताः ॥ ७३ ।। कृतापराधशुसवर्थ यसपः प्रविधीयते। गुरोराज्ञां पुरोधास प्रायश्चित्तं हि तन्मतम् ॥ ७४ ।। आलोचमाविभेदेन नवधा सवापि भिद्यते । गुरोरने विनीतेन साधुना निश्छलतया ॥७५ ।। प्रोता मालोचना प्राज्ञः स्वकीयागो निवेदनम् । स्वत! स्वस्यापराधाना गमिष्याकरणक्रिया।। ७६ ॥ प्रतिक्रमः स विशेयर स्थितिबन्धापसारकः। एतदद्वयं विधीयेत यस्मिस्तदुभयं मतम् ॥ ७७ ॥ कृत्वावधि मुनेः सङ्घात या पृथक्करणक्रिया । विवेको नाम तज्जेयं प्रायश्चित्तं मनीषिभिः ॥ ७८ ॥ कृत्वा कालावधि साधोर्या कायोत्सर्जनक्रिया । व्युत्सर्गः स च विज्ञयो निशायां निर्जनस्यले ॥ ७९ ॥ अङ्गीकृत्य गुरोराज्ञामुपवासो विधीयते। प्रायश्चित्तधिया यस्मिस्तत्तपः परिगोयते ।। ८०।। अपराधस्य वैषम्यं दृष्ट्वा पत्र विधीयते । सागसः साधुवर्गस्य दीक्षाछेवो हि सूरिणा ।। ८१ ।। छेवाभिधानं तशेयं प्रायश्चित्तं तपस्विभिः । सापराधो मुनियंत्र सङ्कान निःसार्यते क्वचित् ।। ८२ ॥ परिहाराभिधानं तत् प्रायश्चितं मिगद्यते । घोरापराध संवृश्य पुन:क्षा विधीयते ।। ८३ ॥ सागसः सूरिवर्येण यस्मिस्तदुपस्थापनम् ।
प्रायश्चित्तमिवं ज्ञात्वा भेतव्यमपराधतः ।। ८४ ।। अर्थ- अब इसके आगे आगमके अनुसार आभ्यन्तर तपोंके भेद .हे जाते हैं। वे आभ्यन्तर तप प्रायश्चित्त आदिके भेदसे छह प्रकार