SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ समाधितंत्र 'जीर्णे वस्त्रे यथाssस्मानं न जीणं मन्यते तथा । जीर्णे स्वदेहेऽप्यात्मानं न जीणं मन्यते बुधः ॥६४॥ टीका -- जीर्ण पुराणे वस्त्रे प्रावृते पचाऽऽत्मानं जीणं न मन्यते । तथा श्रीर्णे वृद्धे स्वेऽपि स्थितमात्मानं न जीणं वृद्धमात्मानं मन्यते बुधः ||६४ || अम्वयार्थ - ( यथा ) जिस प्रकार ( वस्त्रे जीर्णे ) पहने हुए वस्त्रके जीर्ण-बोदा होनेपर ( बुधः ) बुद्धिमान पुरुष ( आत्मानं ) अपने को अपने शरीरको ( जीर्णे न मन्यते ) जीर्ण नहीं मानता है ( तथा ) उसी प्रकार ( स्वदेहे अपिजी) अपने शरीर भी जोर्ण हो जानेपर ( बुधः । अन्तरात्मा (आत्मानं ) अपने जीवात्माको ( जीणं न मन्यते ) जीर्ण नहीं मानता है ।। ६४ ।। नष्टे वस्त्रे यथाऽऽत्मानं न नष्टं सव्यते तथा । नष्टे स्वदेहेऽप्यात्मानं न नष्टं मन्यते बुधः ॥६५॥ टीकाप्रावृते वस्त्रे मष्टे सहि आत्मानं यथा नष्टं बुधो न मन्यते तथा स्वदेहेऽपि मध्ये कुतश्चित्कारणाद्विनाशं गते आत्मानं न नष्टं मन्यते बुधः ॥६५॥ भावार्थ - ( यथा ) जिस तरह ( वस्त्रे नष्टे ) कपड़के नष्ट हो जानेपर ( बुधः ) बुद्धिमान पुरुष ( आत्मानं ) अपने शरीरको ( नष्टं न मन्यते ) नष्ट हुआ नहीं मानता है ( तथा ) उसी तरह ( बुधः ) अन्तरात्मा ( स्वदेहे अपि नष्टे ) अपने शरीरको नष्ट हो जानेपर ( आत्मानं ) अपने जीवात्माको ( नष्टं न मन्यते ) नष्ट हुआ नहीं मानता है ||६५ ।। रक्ते वस्त्रे यथाssस्मानं न एकं मन्यते तथा । रक्ते स्वदेहेऽऽप्यात्मानं न रक्त मन्यते बुधः ॥ ६६॥ १. जिष्ण वरिय जेम बुह देहु ण मष्णइ जिष्णु । देहि जिणि गाणित अप्पु ण मण्णइ जिष्णु ॥ २- १८९ ॥ ५९ २. वत्यु पणट्ठइ जेम बहु देहु ण मण्णइ गट्ठ षट्ठे देहे णाणि तह अप्पु ण भण्णइ मट्टु ॥ २ - १८० ।। ३. रते वत्ये जेम बुहु देहू ण मण्णव रत्तु | हरसि माणित अप्पु ण मष्ण रतु ॥ - परमात्मप्रकाशे, मोगीन्द्रदेवः -परमात्मप्रकाशे, योगीन्द्रदेवः २ - ७८ ।। - परमात्मप्रकाशे, योगीन्द्रदेवः
SR No.090404
Book TitleSamadhitantram
Original Sutra AuthorDevnandi Maharaj
AuthorJugalkishor Mukhtar
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages105
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari & Yoga
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy