SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ कथा-साहित्य ]. [ २१७ २५३६. श्रारामशोभाकथा....! पत्र सं०६ । मा० १०x४३ च । भाषा-संस्कृत | विषय-कथा । र० काल x 1 ले. काल X पूर्ण । वे० सं० २३६ । ब भण्डार । विग- नाम्न प्रकारें हैं। प्रारम्भ--- अन्यदा श्री महावीरस्वामी राजगृहेपुरे समवासरदुद्याने भूयो मुण शिलाभिषे ॥१॥ सद्धर्ममूलसम्यक्त्वं नेमल्यकरणे सदा। यतध्वमिति तीर्थेशा वक्तिदेवादिपर्षदि ।।२।। देवपूजादिश्रीराज्यसंपदं सुरसंपदं । निर्वाणकमलांचापि लभते नियतं जनः ॥३॥ पन्तिम पाठ यावची सुते राज्य नाम्ना मलयसुंदरे । क्षिपामि सफलं तावत्करिष्यामि निजं जनु ।।७५|| सूरि नत्वा गृहे गत्वा राज्य क्षिप्त्वा निजांगजे । पारामशोभयायुक्ते राजावतमुपाददे ।।७।। अधीत सर्वसिद्धातं संविग्नमुणसंयुतं । एवं संस्थापयामास मुनिराजो निजे पवे ॥७७।। गीतार्थाय तथारामशोभायै गुणभूमथे । प्रवत्तिनोपदं प्रादात् गुरुस्तद्गुणरंजितः ॥८॥ संबोध्य भविकान सूरि: कृत्वा तैरनशनं तथा । विपद्यावपि स्वर्गसंपदं प्रापतुर्वरं ॥६॥ ततश्च्युला क्रमादेतौ नरता सूदता वरान् । भयान् कतिपयान प्राप्म शास्वती सिद्धिमेष्यत 1॥८॥ एवं भोस्तीर्थकद्भक्तः फलमाकर्ष सुंदरं । कार्यस्तत्करणेपनो युष्माभिः प्रमदात्सदा ॥१॥ ॥ इति जिनपूजा विषये प्रारामशोमाकथा संपूर्ण । संस्कृत पद्य संस्था २६१ है। २५३७. उपांगललितव्रतकथापन सं० १४ मा० २१४४ इच | भाषा-संस्कृत । विषपकृषी (जैनेतर) कालखक कालXपूर्ण : वे० सं० २१२३ । अभण्डार ।
SR No.090395
Book TitleRajasthan ke Jain Shastra Bhandaronki Granth Soochi Part 4
Original Sutra AuthorN/A
AuthorKasturchand Kasliwal, Anupchand
PublisherPrabandh Karini Committee Jaipur
Publication Year
Total Pages1007
LanguageHindi
ClassificationCatalogue, Literature, Biography, & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy