________________
--
--
-
* आमेर भंडार के अन्य *
- ---- - - अकलंक कलाधारं नेमिचंद्र मुनीश्वरं । विद्यानंद प्रभाचंद्र पद्मनंदं गुरु परं ॥ ३ ॥ श्रीमत्सकलकोयाख्यं भट्टारकशिरोमणिं ।
नुवनादिसुकीयं तत् गच्छाधीश गुणोद्धरं ।। ४ ।। अन्तिमभान
श्रीमूलसंघतिल के बरनंदिसंघे, गछे सरस्वतिसुनाम्नि जगत्प्रसिद्ध । श्रीकुंककुंदगुरुपट्टपरंपरा यां श्रीपद्मनंदि मुनयः समभूजिताक्षः ॥ १॥ पट्टधारी जनचित्तहारी पुराण मुख्योत्तमशास्त्रकारी । ट्रारक श्रीसकलादिक्रीतिः प्रसिद्धतामाजनिा पुण्यमतिः॥२॥ भुवनकीतिगुरुस्ततउजिते भुवनभासनशासनमंडनः । श्रजनि तीस्तपारण जो विविधधर्मसमृद्धिसुदेशकः ।। ३ ।।
ज्ञानभूपापरिभूषितांगं प्रसिद्धपांडित्यकलानिधानः।। श्रीज्ञानभूषाख्यगुरुस्तदीय पट्टोदयाद्राविवभानुरासीत् ।। ४ ।। भट्टः२ श्रीविजयादिकीर्तिस्तदीयप? परिलब्धीतिः । हामनामोक्षसुस्वाभिलापी वभूव जैनावनियाच्र्यपादः ॥५॥ मारकः श्री शुभचन्द्रसूरिः तत्पट्टांकेतिग्मरश्मिः । विद्यवंद्यः सकलप्रसिद्धो वादीभसिहोजयतिधरियां ॥६॥ पः तस्य श्रीणितपरिणवर्गः शांतोदांतः शीलशाली सुधीमान्। जीयात्सूरिश्रीसुमत्यादिकीर्तिः गच्छाधीशः कम्रकांतिकलावान ।।७।। तस्याभूच्च गुरुभ्राता नाम्नासकलभूषणः । मूरिर्जिनमते नमनाः संतोषपोएकः ॥८॥ - तेनोपदेशसद्रनमालसंज्ञोसनोहरः। . . . कृता कृतिजनानंद निमित्त प्रथएकः ||६ श्री नेमिचंद्राचार्यादियतीनामाग्रहाकृतः। सबर्द्धमानाद्य लादि प्रार्थनातोमयपकः ॥ १० ॥ सप्तविंशत्यधिक षोडशशतसंवत्सरे सुविक्रमतः। . ..
श्रावणमासे शुक्ले पक्षे षब्धं कृतोप थः ॥ ११॥ . .. अच
मन्थ का दूसरा नाम षट्कर्मोपदेशरत्नमाला भी है।
.
सत्तरह