SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ -- -- - * आमेर भंडार के अन्य * - ---- - - अकलंक कलाधारं नेमिचंद्र मुनीश्वरं । विद्यानंद प्रभाचंद्र पद्मनंदं गुरु परं ॥ ३ ॥ श्रीमत्सकलकोयाख्यं भट्टारकशिरोमणिं । नुवनादिसुकीयं तत् गच्छाधीश गुणोद्धरं ।। ४ ।। अन्तिमभान श्रीमूलसंघतिल के बरनंदिसंघे, गछे सरस्वतिसुनाम्नि जगत्प्रसिद्ध । श्रीकुंककुंदगुरुपट्टपरंपरा यां श्रीपद्मनंदि मुनयः समभूजिताक्षः ॥ १॥ पट्टधारी जनचित्तहारी पुराण मुख्योत्तमशास्त्रकारी । ट्रारक श्रीसकलादिक्रीतिः प्रसिद्धतामाजनिा पुण्यमतिः॥२॥ भुवनकीतिगुरुस्ततउजिते भुवनभासनशासनमंडनः । श्रजनि तीस्तपारण जो विविधधर्मसमृद्धिसुदेशकः ।। ३ ।। ज्ञानभूपापरिभूषितांगं प्रसिद्धपांडित्यकलानिधानः।। श्रीज्ञानभूषाख्यगुरुस्तदीय पट्टोदयाद्राविवभानुरासीत् ।। ४ ।। भट्टः२ श्रीविजयादिकीर्तिस्तदीयप? परिलब्धीतिः । हामनामोक्षसुस्वाभिलापी वभूव जैनावनियाच्र्यपादः ॥५॥ मारकः श्री शुभचन्द्रसूरिः तत्पट्टांकेतिग्मरश्मिः । विद्यवंद्यः सकलप्रसिद्धो वादीभसिहोजयतिधरियां ॥६॥ पः तस्य श्रीणितपरिणवर्गः शांतोदांतः शीलशाली सुधीमान्। जीयात्सूरिश्रीसुमत्यादिकीर्तिः गच्छाधीशः कम्रकांतिकलावान ।।७।। तस्याभूच्च गुरुभ्राता नाम्नासकलभूषणः । मूरिर्जिनमते नमनाः संतोषपोएकः ॥८॥ - तेनोपदेशसद्रनमालसंज्ञोसनोहरः। . . . कृता कृतिजनानंद निमित्त प्रथएकः ||६ श्री नेमिचंद्राचार्यादियतीनामाग्रहाकृतः। सबर्द्धमानाद्य लादि प्रार्थनातोमयपकः ॥ १० ॥ सप्तविंशत्यधिक षोडशशतसंवत्सरे सुविक्रमतः। . .. श्रावणमासे शुक्ले पक्षे षब्धं कृतोप थः ॥ ११॥ . .. अच मन्थ का दूसरा नाम षट्कर्मोपदेशरत्नमाला भी है। . सत्तरह
SR No.090392
Book TitleRajasthan ke Jain Shastra Bhandaronki Granth Soochi Part 1
Original Sutra AuthorN/A
AuthorKasturchand Kasliwal
PublisherRamchandra Khinduka
Publication Year
Total Pages226
LanguageHindi
ClassificationCatalogue, Literature, Biography, & Catalogue
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy