________________
N
EKARK
वत्र नवाङ्गीविवरण-कर्तुः श्रीअभयदेवमूरिसुगुरोः । शिष्यः श्रीजिनवल्लभ-सरि सूरीन्द्रमुकुटमणिः ॥२॥
शिष्यस्तदीयोऽद्भुतभाग्यभूरि-युगप्रधानो जिनद सरिः ।
तदन्वये दीप्तचरित्रतेजा, रेजे गुरुः श्रीजिनराजमूरिः ॥ ३ ॥ तस्पटोद्मटपुण्डरीकनिविखकोडैकहंमश्रियां, तत्वज्ञानविशुद्धसंयमजुषा सम्यक्पथं प्रोचुवाम् । निस्सनत्वनिरीहताग्रिमगुणग्रामावधीनां सुधा-सारोदारगिरी गमीरिमरमावारांनिधीनां तथा ॥ ४ ॥ सौम्यत्वेन शशाङ्कसुन्दरतरश्रीणां क्षमाधारिणां, श्रीजैनेन्द्रमतप्रभासनपुषां दुर्वादिकक्षप्लुषाम् । नि:शेषश्रुततवनैपुणवतामग्रेमराणां प्रभुः, श्रीमच्छी जिनभद्रसूरिसुगुरूणां शिष्यवर्गानणीः ॥ ५॥ तेषामेव विनय-नृपतिसभालब्धधादिवृन्दजयैः । श्रीसिद्धान्तरुचिमहो-पाध्यायः पाठितो यत्नात् ॥ ६ ॥ समयमकरन्दविन्दना, दायादाय कतिपयानेषः । साधुर्वृत्तिमकार्षी-मधुकर हक पुष्पमालायाः ॥ ७॥
उन्सूत्रमासूत्रितमत्र निश्चित , प्रमादमान्धादिवशादि स्यात् । शोध्यं स्वतस्तत्प्रयतैबहुश्रुतै-रेषोऽशलिस्तेषु विजृम्भितो मे ॥ ८ ॥ सम्प्रापिता वृत्तिरियं प्रमाणा, युगप्रधानैर्जिनभद्रसूरिभिः । सदरैर्वाचकसोमकुञ्जरै-विशोध्य वैयाकरणप्रकाण्डैः ।।९।।