________________
कल्पितविराधनाफलमिदं, यदहमनायेंत्पन्नो, यत्र धर्मेत्यधरश्रुतिरपि न, किन्तु येनैवं करुणयामनुगृही स श्रीमपामार एवं मे परमबन्धुः, यदुक्तं-“कस्तस्मात्परमो बन्धुः ।, प्रमादाग्निपदीपिते। यो मोहनिया सुप्तं, भवगेहे प्रबोधयेत् ॥१॥' तदार्येषु गल्दा प्रबन्यां गृहामीति। ततः प्रतिमा प्रपूज्य पितरमाह, यथा-तात! कता मया मैत्र्यमयेन, साम्प्रतं तं द्रष्टु मागताच इति। ततो न वत्स! वैरिवारान्तरितेऽस्माकं गमनमुचितमिति राक्षा निषिद्धः कुमारः संसारोहिग्नो न विलासादि कुरुते। आ साततदभिप्रायेण राजा नदीधार्थमादिष्ट नृपत्रपत्रिशती। सा च सर्वव तेन सौव यायायाति च। ततस्तया मह वाखाली याति तुरगान् वाइयमधिकमपि गत्वा पुनरायात्येवं प्रतिदिनं कुर्वता सा विश्वता। इतवाधितीरेतिप्रतीतनरैः प्रवहणं रस्नैः पूरित, प्रतिम च सत्र क्षिपिता । सर्वथा प्रगुणीकृते प्रवहणे कुमारस्तुरगमारुर पलायितस्समुद्रतीरे मत्वा प्रवहणमारकार्यदेशं सम्प्रातः । ततो जिनप्रतिमा अभयकुमारस सम्प्रेष्य रखानि धर्मे दत्वा स्वयं यावत्पश्चमौष्टिकं लोच करोति तावदेवतया गगने भूत्वोक्तं-- भोः सवाद्यापि मोगकर कर्मास्ति, ततो मा दीक्षां गृहाणेति। ततः कुमारः किं तेन कर्मणा, यदि प्रत्याख्यावान् भोगाम मोक्ष्य, सरिक करिष्यति? में भोगफलं कर्मति दीक्षां गृहीत्वा विहरन् वसन्तपुरं प्राप्तो बहिः कायोत्सर्ग स्थितः। तब पूर्वमवमार्याऽपि देवलोकास्युत्तार
अष्टिपत्री धनश्रीनाम्नी जागा साऽपि च देवयोगात्तस्मिदेव प्रदेश पालिकामिस्सम पतिवरण]कीच्या क्रीमति, तामिः परस्सा & मषितम्-खामिकचितं बरं कृणुध्वं, ततो धनत्रिया वृत आर्द्रकुमारषिः, शेषामिण कोऽपि कोऽपि। अत्रान्तरे कापि देवता मुहर भणन्ती गर्जितं कला रस्लदृष्टि चकार । ततो गर्जितक्षुधा धनश्रीर्मनीन्द्रचरणयोर्लया। तत उपसर्ग शात्वाऽन्यत्र गतसाधुः। तत पो रत्नानि गृहीतुमागतो देवतया निवा मणि:- मयाऽग्नि कन्पाया परने चानि सन्ति, ततो नान्यखात्राधिकारः। ततः
44.