________________
१५३
१७२
१४६
१३४
विषयनाम नत्र जिनदासकथानकम् । वचनगुप्ती गुणप्ससाधुकथा । कायगुप्तिस्वरूप कायगुप्तसाधुकथानकम् । विधिपूर्वक सूत्रमधीत्य देशांतरे विहरेसाधुः । तत्र पार्श्वस्थादिसुखशीलजनसङ्गवर्जनोपदेशः । पार्श्वस्थादीनां स्वरूपवर्णनम् । मोनिग्रहानिग्रहे प्रसनबन्दराजर्षिकया । मनोनिमहाभाये वेबमानस्य विद्यम्बकत्वमेव । व्यवहारनिश्चयबोयोरपि माननीयता ।
तत्रापि भ्यवहारस्य बलवत्वम् । जातीर्थकरोद्देशेनापि संयमशिथिलीकरणे दोषः ।
श्यकाशपणावपि संयमपाटनस्य बहुगुणत्वम् । देशविरताना इग्यस्सवस्थापि करणीयता। शादिभ्योऽप्यनन्तगुणत्वं साधुसुखस्य । सम्यकसामायिकस्यापि राज्यसम्पयापकत्वम् ।
१७४
विषयमाम
६करण इन्द्रिय जयद्वारम् । १४५
इन्द्रियभेदप्रमेदौ सालो स्वरूपं च ।
इन्द्रियस्वामित्वद्वारम् । १४७ इन्द्रियाणामाकृतयः ।
सासी बाइल्यादिमानम् । | सासां विषयवारम् ।
इन्द्रियवशगानां दुःखफलस्त्रम् । १५. ओबेन्द्रियविपाके सुभद्राकानक्रम् । 1५७ चक्षुरिन्द्रियविपाके लोलामाख्यानकम् । The नाणेश्यिविपाके राजसुतकथा । १५८ जिदेन्द्रियविपाके रसलोलनृपकथा । १५९ स्पर्शनेत्रियविषाके सुकमालिका[राज्ञिजितशनिपकाया ।
४ कषायनिग्रहदारम । १६९ ! कषायशदार्थः १७. सेषां भेदाः ।
Acaca
१७९
१७९
१८.
१८२